2023-11-20

(चि॰)

कार्त्तिकः-08-08 ,मकरः-श्रविष्ठा🌛🌌 , वृश्चिकः-विशाखा-08-04🌞🌌 , ऊर्जः-08-28🌞🪐 , सोमः

  • Indian civil date: 1945-08-29, Islamic: 1445-05-07 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►27:16*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►21:23; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►08:08; अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ध्रुवः►20:30; व्याघातः►
  • २|🌛-🌞|करणम् — भद्रा►16:19; बवम्►27:16*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (0.54° → 0.84°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-93.31° → -92.33°), शुक्रः (44.48° → 44.35°), बुधः (-17.03° → -17.45°), गुरुः (-160.89° → -159.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-11:54🌞-17:35🌇
चन्द्रः ⬆12:16 ⬇00:18*
शनिः ⬆12:34 ⬇00:11*
गुरुः ⬆16:22 ⬇04:46*
मङ्गलः ⬇17:32 ⬆06:10*
शुक्रः ⬇14:56 ⬆03:06*
बुधः ⬆07:28 ⬇18:45
राहुः ⬆15:29 ⬇03:43*
केतुः ⬇15:29 ⬆03:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:38; साङ्गवः—09:03-10:29; मध्याह्नः—11:54-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-06:58; प्रातः-मु॰2—06:58-07:44; साङ्गवः-मु॰2—09:15-10:00; पूर्वाह्णः-मु॰2—11:31-12:17; अपराह्णः-मु॰2—13:48-14:33; सायाह्नः-मु॰2—16:04-16:49; सायाह्नः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:22; मध्यरात्रिः—22:38-01:10

  • राहुकालः—07:38-09:03; यमघण्टः—10:29-11:54; गुलिककालः—13:19-14:44

  • शूलम्—प्राची (►09:15); परिहारः–दधि

उत्सवाः

  • कार्तवीर्यार्जुन-जयन्ती, कार्त्तिक-सोमवासरः, खानोदर-विदारणम् #३६४, गोपाष्टमी, तराइन-युद्धे पृथ्वीराज-जयः #८३२, शिण्डेप्रभावेण गोवधनिर्बन्धो मुघलराज्ये #२३४

शिण्डेप्रभावेण गोवधनिर्बन्धो मुघलराज्ये #२३४

Event occured on 1789-11-20 (gregorian).

The Mughal emperor Shah Alam II prohibited cow killing. Also, Mathura and vRndAvan granted to peshva (represented by Mahadji Scindia).

Details

गोपाष्टमी

Observed on Śukla-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Perform pūjā of cow with calf, and offer ta:agattikīrai and grass/water, and perform 16 pradakṣiṇam.

कार्त्तिके याऽष्टमी शुक्ला ज्ञेया गोपाष्टमी बुधैः।
तत्र कुर्याद्गवां पूजां गोग्रासं गोप्रदक्षिणम्॥

Details

कार्तवीर्यार्जुन-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast. Also perform pārāyaṇam of skāndapurāṇāntargata sōmavāra-vrata-māhatmyam that details the story of the great pativrata sīmantinī.

शिवपूजा सदा लोके हेतुः स्वर्गापवर्गयोः॥
सोमवारे विशेषेण प्रदोषादिगुणान्विते॥८॥
केवलेनापि ये कुर्युः सोमवारे शिवार्चनम्॥
न तेषां विद्यते किञ्चिदिहामुत्र च दुर्लभम्॥९॥
उपोषितः शुचिर्भूत्वा सोमवारे जितेन्द्रियः॥
वैदिकैर्लौकिकैर्वाऽपि विधिवत् पूजयेच्छिवम्॥१०॥
ब्रह्मचारी गृहस्थो वा कन्या वाऽपि सभर्तृका॥
विभर्तृका वा सम्पूज्य लभते वरमीप्सितम्॥११॥
—श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां ब्रह्मोत्तरखण्डे सोमवारव्रतवर्णनं नामाष्टमोऽध्यायः

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details

खानोदर-विदारणम् #३६४

Event occured on 1659-11-20 (gregorian). Julian date was converted to Gregorian in this reckoning.

Afzal Khan is killed in an epic encounter. Shivaji ordered Netoji Palkar to destroy Afzal’s base at Wai the very same day & himself followed soon. https://twitter.com/Gopanarya/status/928748402245976064

Details

तराइन-युद्धे पृथ्वीराज-जयः #८३२

Event occured on 1191-11-20 (gregorian). Julian date was converted to Gregorian in this reckoning.

chAhamAna-pRthvIrAja (Prithiviraj Chauhan) defeated the Ghurid king Mu’izz ad-Din Muhammad Ghori. Minhaj states that Mu’izz ad-Din, who was riding a horse, attacked Govind Rai with a lance, hitting his mouth and breaking two of his teeth. Govind Rai retaliated with a javelin, severely wounding Mu’izz ad-Din’s upper arm. According to Minhaj, Mu’izz ad-Din would have died or been captured, had a young soldier not led his horse to safety. ‘The Sultan turned his charger’s head round and receded, and from the agony of the wound he was unable to continue on horseback any longer. Defeat befell the army of Islām so that it was irretrievably routed.’ - Minhaj in Tabaqat-i Nasiri.

Prithviraj later recaptured Tabarhindah fort, but did not pursue the enemy further.

Context: Sometime before 1191, Mu’izz ad-Din’s army captured the Tabarhindah fort (probably present-day Bathinda).

Details