2023-11-21

(चि॰)

कार्त्तिकः-08-09 ,कुम्भः-शतभिषक्🌛🌌 , वृश्चिकः-अनूराधा-08-05🌞🌌 , ऊर्जः-08-29🌞🪐 , मङ्गलः

  • Indian civil date: 1945-08-30, Islamic: 1445-05-08 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►25:10*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►19:59; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — व्याघातः►17:36; हर्षणः►
  • २|🌛-🌞|करणम् — बालवम्►14:13; कौलवम्►25:10*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (0.84° → 1.14°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.35° → 44.22°), शनिः (-92.33° → -91.35°), गुरुः (-159.76° → -158.63°), बुधः (-17.45° → -17.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-11:54🌞-17:35🌇
चन्द्रः ⬆13:02 ⬇01:15*
शनिः ⬆12:30 ⬇00:07*
गुरुः ⬆16:17 ⬇04:42*
मङ्गलः ⬇17:31 ⬆06:09*
शुक्रः ⬇14:56 ⬆03:07*
बुधः ⬆07:30 ⬇18:47
राहुः ⬆15:25 ⬇03:39*
केतुः ⬇15:25 ⬆03:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:39; साङ्गवः—09:04-10:29; मध्याह्नः—11:54-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-06:59; प्रातः-मु॰2—06:59-07:44; साङ्गवः-मु॰2—09:15-10:01; पूर्वाह्णः-मु॰2—11:31-12:17; अपराह्णः-मु॰2—13:48-14:33; सायाह्नः-मु॰2—16:04-16:49; सायाह्नः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:23; मध्यरात्रिः—22:38-01:10

  • राहुकालः—14:44-16:10; यमघण्टः—09:04-10:29; गुलिककालः—11:54-13:19

  • शूलम्—उदीची (►10:46); परिहारः–क्षीरम्

उत्सवाः

  • अक्षया-नवमी, काञ्ची २२ जगद्गुरु श्री-परिपूर्णबोधेन्द्र सरस्वती आराधना #१५४३, कूष्माण्ड-नवमी, जगद्धात्री-पूजा, तुलसी-विवाहोत्सव-आरम्भः, तेग-बहादुर-हत्या #३४८, त्रेतायुगादिः, देवी-पर्व-८

अक्षया-नवमी

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

देवी-पर्व-८

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

जगद्धात्री-पूजा

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

काञ्ची २२ जगद्गुरु श्री-परिपूर्णबोधेन्द्र सरस्वती आराधना #१५४३

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3582 (Kali era).

Son of Rameśa Makhin, Madhura, a physician adept in the incantations of Grāvābhilāpaka, Paripūrṇabodha, the preceptor of Śrī Śārada Maṭha attained the beatitude on the night of bright fortnight of the month Kārttika in the year Raudri.

पुत्रो रमेशमखिनो मधुरोऽगदङ्कृद्
ग्रावाभिलापक इति प्रथितश्च मन्त्रे।
श्रीशारदामठगुरुः परिपूर्णबोधो
रौद्र्यूर्जशुक्लनवमीम् अनु सिद्धिम् आर्च्छत्॥४७॥
—पुण्यश्लोकमञ्जरी

Details

कूष्माण्ड-नवमी

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

On this navamī day, Lord Mahavishnu killed a Daitya named Kūṣmāṇḍa. The creepers of pumpkin gourd grew from the hairs of that Daitya. Perform danam of kūṣmāṇḍa, i.e. pumpkin, to obtain merits.

कार्तिके शुक्लनवमी तत्राऽभूद् द्वापरं युगम्।
पूर्वाऽपराह्णगा ग्राह्या क्रमाद् दानोपवासयोः॥१॥
अत्र कूष्माण्डको नाम हतो दैत्यस्तु विष्णुना।
तद्रोमभिः समुद्भूता वल्ल्यः कूष्माण्डसम्भवाः॥२॥
तस्मात् कूष्माण्डदानेन फलमाप्नोति निश्चितम्।
—श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कूष्माण्डनवमीतुलसीविवाहविधिवर्णनं नामैकत्रिंशोऽध्यायः

Details

तेग-बहादुर-हत्या #३४८

Event occured on 1675-11-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

tyAga-malla, aka guru tegh bahAdur, father of guru govind singh, was beheaded on this day by Jalal-ud-din Jallad on Awrangzeb’s orders under a banyan tree opposite the Sunheri Masjid near the Kotwali in Chandni Chowk, Delhi, were he’d been imprisoned.

Context

tyAgamalla had been arrested with some of his followers, including the mohyAl brAhmins Bhai Mati Das and Bhai Sati Das. They refused to convert to Islam. Bhai Mati Das was made to stand erect between two posts and a double headed saw was placed on his head and he was sawed from his head to his loins.

Aftermath

His head was carried by Bhai Jaita to Anandpur, where the nine-year-old Guru Gobind Singh cremated it (The gurdwara at this spot is also called Gurdwara Sis Ganj Sahib). The body, before it could be quartered, was stolen under the cover of darkness by Lakhi Shah Vanjara, another disciple, who carried it in a cart of hay and cremated it by burning his hut. Gurdwara Sis Ganj Sahib, was built at Chandni Chowk at the site of the execution.

Details

त्रेतायुगादिः

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sāṅgavaḥ/paraviddha).

Perform samudrasnānam and śrāddham.

Details

तुलसी-विवाहोत्सव-आरम्भः

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

This day marks the beginning of a three-day festival culminating in Tulasi Vivaha. One should observe the Tulasī marriage festival according to the specific directives of their Vedic tradition. There is no doubt that participating in this event is as meritorious as performing a kanyādānam. On the bright fortnight’s ninth day of Kārttika month, one should craft a golden pratimā of Hari and Tulasī, and worship it. This Vrata should be observed for three days, encompassing the rites of marriage as prescribed. These three days must include the Navamī day. If Navamī coincides with the previous Aṣṭamī day, the observance extends to midday. Furthermore, planting Dhātrī and Aśvattha trees together and celebrating this festival ensures enduring merits through hundres of crores of Kalpas!

अस्यामेव नवम्यां तु कुर्यात् कृष्णोत्सवं नरः॥३॥
स्वशाखोक्तेन विधिना तुलस्याः करपीडनम्।
कन्यादानफलं तस्य जायते नात्र संशयः॥४॥
कार्तिके शुक्लनवमीमवाप्य विजितेन्द्रियः।।
हरिं विधाय सौवर्णं तुलस्या सहितं शुभम्॥५॥
पूजयेद् विधिवद् भक्त्या व्रती तत्र दिनत्रयम्।
एवं यथोक्तविधिना कुर्याद् वैवाहिकं विधिम्॥६॥
ग्राह्यं त्रिरात्रमत्रैव नवम्याद्यनुरोधतः।
मध्याह्नव्यापिनी ग्राह्या नवमी पूर्ववेधिता॥७॥
धात्र्यश्वत्थौ य एकत्र पालयित्वा समुद्वहेत्।
न नश्यते तस्य पुण्यं कल्पकोटिशतैरपि॥८॥
—श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कूष्माण्डनवमीतुलसीविवाहविधिवर्णनं नामैकत्रिंशोऽध्यायः

Details