2023-11-25

(चि॰)

कार्त्तिकः-08-13 ,मेषः-अश्विनी🌛🌌 , वृश्चिकः-अनूराधा-08-09🌞🌌 , सहः-09-03🌞🪐 , शनिः

  • Indian civil date: 1945-09-04, Islamic: 1445-05-12 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►17:22; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►14:53; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — व्यतीपातः►06:19; वरीयान्►27:48*; परिघः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:22; गरजा►28:35*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (2.04° → 2.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-155.25° → -154.13°), बुधः (-19.03° → -19.38°), शनिः (-88.41° → -87.44°), शुक्रः (43.82° → 43.68°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:15-11:55🌞-17:35🌇
चन्द्रः ⬆16:02 ⬇04:58*
शनिः ⬆12:15 ⬇23:52
गुरुः ⬆16:00 ⬇04:24*
मङ्गलः ⬇17:26 ⬆06:06*
शुक्रः ⬇14:56 ⬆03:10*
बुधः ⬆07:40 ⬇18:55
राहुः ⬆15:08 ⬇03:23*
केतुः ⬇15:08 ⬆03:23*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:40; साङ्गवः—09:05-10:30; मध्याह्नः—11:55-13:20; अपराह्णः—14:45-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:46; साङ्गवः-मु॰2—09:17-10:02; पूर्वाह्णः-मु॰2—11:33-12:18; अपराह्णः-मु॰2—13:48-14:34; सायाह्नः-मु॰2—16:04-16:50; सायाह्नः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:25; मध्यरात्रिः—22:39-01:12

  • राहुकालः—09:05-10:30; यमघण्टः—13:20-14:45; गुलिककालः—06:15-07:40

  • शूलम्—प्राची (►09:17); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः, मीरपुरे हिन्दुकहत्या #७६

कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः

Observed on Śukla-Trayōdaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of kārttika-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam etc.

यास्तिस्रस्तिथयः पुण्या अन्तिके शुक्लपक्षके।
कार्तिके मासि विप्रेन्द्र पूर्णिमान्ताः शुभावहाः॥१॥
अन्तिपुष्करिणी संज्ञा सर्वपापक्षयावहा।
कार्तिके मासि सम्पूर्णं यो वै स्नानं करोति ह॥२॥
तिथिष्वेतासु सः स्नानात्पूर्णमेव फलं लभेत्।
सर्वे वेदास्त्रयोदश्यां गत्वा जन्तून् पुनन्ति हि॥३॥
चतुर्दश्यां सयज्ञाश्च देवा जन्तून् पुनन्ति हि।
पूर्णिमायां सुतीर्थानि विष्णुना संस्थितानि हि॥४॥
ब्रह्मघ्नान् वा सुरापान् वा सर्वान् जन्तून् पुनन्ति हि।
उष्णोदकेन यः स्नायात्कार्तिक्यादिदिनत्रये॥५॥
रौरवं नरकं याति यावदिन्द्राश्चतुर्दश।
आमासनियमाशक्तः कुर्यादेतद्दिनत्रये॥६॥
तेन पूर्णफलं प्राप्य मोदते विष्णुमन्दिरे।
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः॥७॥
न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम्।
कुटुम्बभोजनं यस्तु गृहस्थस्तु दिनत्रये॥८॥
सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम्।
गीतापाठं तु यः कुर्यादन्तिमे च दिनत्रये॥९॥
दिनेदिनेऽश्वमेधानां फलमेति न संशयः।
सहस्रनामपठनं यः कुर्यात्तु दिनत्रये॥१०॥
न पापैर्लिप्यते क्वापि पद्मपत्रमिवाम्भसा।
देवत्वं मनुजैः कैश्चित्कैश्चित्सिद्धत्वमेव च॥११॥
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि।
यो वै भागवतं शास्त्रं शृणोति च दिनत्रयम्॥१२॥
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्।
ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा॥१३॥
अथ वा कार्तिके मासि दिनत्रयनिषेवणात्।
कार्तिके हरिपूजां तु यः करोति दिनत्रये॥१४॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि।
कार्तिके मासि विप्रेन्द्र सर्वमन्त्यदिनत्रये॥१५॥
पुण्यं तत्रापि वैशेष्यं राकायां वर्ततेऽनघ।
प्रातःकाले समुत्थाय शौचं स्नानादिकं चरेत्॥१६॥
समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत्।
उद्याने वा गृहे वाऽपि कार्तिक्यां विष्णुतत्परः॥१७॥
मण्डपं तत्र कुर्वीत कदलीस्तम्भमण्डितम्।
चूतपल्लवसंवीतमिक्षुदण्डैः सुमण्डितम्॥१८॥
चित्रवस्त्रैः स्वलङ्कृत्य तत्र देवं प्रपूजयेत्।
चूतपल्लवपुष्पाढ्यैः फलाद्यैः पूजयेद्धरिम्॥१९॥
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान्।
सम्पूर्णमथ वाऽध्यायमेकश्लोकमथापि वा॥२०॥
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने।
यदि प्रतिदिनं श्रोतुमशक्तः स्यात्तु मानवः॥२१॥
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि।
तेन पुण्यप्रभावेन पापान्मुक्तो भवेन्नरः॥२२॥
—स्कान्द महापुराणे वैष्णवखण्डे षड्त्रिंशोऽध्यायः

Details

मीरपुरे हिन्दुकहत्या #७६

Event occured on 1947-11-25 (gregorian).

On this day, began the large scale massacre of over 20k Hindu and sikhs at mIrpur in pAkistAn occupied kAshmIr.

In the morning, jihAdi-s entered mIrpur city. Rioting began. Of the minority population, only about 2,500 Hindus or Sikhs escaped through the border to Jammu and Kashmir along with the State troops. The jihAdi-s killed every hindu and sikh - shooting, hacking, even slitting throats while chanting kAlima-s (eg. at the gurdwara at Ali Baig which had been turned into a prison camp). Around 5k women were raped and abducted - though many committed mass suicide to escape that fate.

Aftermath

In March 1948, the ICRC rescued 1,600 of the survivors from Ali Baig. By 1951, only 790 non-Muslims remained in areas that came to comprise Azad Kashmir; down from a previous population of 114,000 which used to live there. Governments of sheikh abdullah and successors did not give them resident status.

Details