2023-11-28

(चि॰)

कार्त्तिकः-08-16 ,वृषभः-रोहिणी🌛🌌 , वृश्चिकः-अनूराधा-08-12🌞🌌 , सहः-09-06🌞🪐 , मङ्गलः

  • Indian civil date: 1945-09-07, Islamic: 1445-05-15 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►14:05; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►13:29; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सिद्धः►21:58; साध्यः►
  • २|🌛-🌞|करणम् — कौलवम्►14:05; तैतिलम्►25:57*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (2.94° → 3.23°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.39° → 43.24°), बुधः (-20.02° → -20.31°), शनिः (-85.49° → -84.52°), गुरुः (-151.90° → -150.78°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-11:56🌞-17:35🌇
चन्द्रः ⬇06:54 ⬆18:35
शनिः ⬆12:03 ⬇23:41
गुरुः ⬆15:47 ⬇04:11*
मङ्गलः ⬇17:23 ⬆06:03*
शुक्रः ⬇14:55 ⬆03:12*
बुधः ⬆07:45 ⬇19:00
राहुः ⬆14:56 ⬇03:10*
केतुः ⬇14:56 ⬆03:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:42; साङ्गवः—09:06-10:31; मध्याह्नः—11:56-13:21; अपराह्णः—14:46-16:11; सायाह्नः—17:35-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:02; प्रातः-मु॰2—07:02-07:47; साङ्गवः-मु॰2—09:18-10:03; पूर्वाह्णः-मु॰2—11:34-12:19; अपराह्णः-मु॰2—13:49-14:34; सायाह्नः-मु॰2—16:05-16:50; सायाह्नः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:26; मध्यरात्रिः—22:40-01:13

  • राहुकालः—14:46-16:11; यमघण्टः—09:06-10:31; गुलिककालः—11:56-13:21

  • शूलम्—उदीची (►10:48); परिहारः–क्षीरम्

उत्सवाः

  • अशून्यशयन-व्रतम्, काञ्ची ६४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ५ आराधना #१७३, चातुर्मास्य-द्वितीया, द्विपुष्कर-योगः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Kārttikaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details

चातुर्मास्य-द्वितीया

Observed on Kr̥ṣṇa-Dvitīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Shraaddha dinam.

कार्तिककृष्णद्वितीया चातुर्मास्यद्वितीया। अस्या निर्णयस्तु आषाढकृष्ण-
द्वितीयाप्रकरणे विशेषेणोक्तः। एषा अपराह्णव्यापिनी ग्राह्या। श्राद्धदिनत्वात्।

Details

द्विपुष्कर-योगः

  • 14:05→06:17

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. The dvipuṣkara occurs when the bhadrā tithis coincide with the same days as above, but with the dvipāda nakṣatras, which are mr̥gaśīrṣa, chitrā and dhaniṣṭhā. Like the tripuṣkara which gives a three-fold multiplier for śubha and aśubha, the dvipuṣkara has a two-fold effect.

त्रिपुष्कराख्योऽदितिवह्निविश्वद्वीशाजपादर्यमभेषु योगः।
भद्राख्यतिथ्योऽर्ककुजार्कजाश्चेच्छुभाशुभेषु त्रिगुणः प्रदिष्टः॥२६॥
द्विपुष्करो द्विगुणदचित्राचान्द्रवसुष्वपि।
त एव तिथिवाराश्चेद् गुरुर्वा कैश्चिदुच्यते॥२७॥
—मुहूर्तमाला

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

काञ्ची ६४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ५ आराधना #१७३

Observed on Kr̥ṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4952 (Kali era).

Devoted to Lord Chandramauli, preceptor Śrī Chandraśekhara too remaining in the Pīṭha for thirty-seven years reached his eternal abode on the first day of Kṛṣṇapakṣa in the month of Kārtika of the year Sādhāraṇa. The name of this preceptor before initiation was Veñkatasubrahmaṇya Dīkṣita. He was a descendant of the family of Govinda Dīkṣita, wellknown as “Ayyan” who carried out many righteous acts of “pūrta” and adorned the ministerial post in the assembly of King Sevappa Nāyaka of the Nāyaka dynasty ruling Tanjavur. This preceptor was well-versed in Mantra Śāstra. Only during the period of this preceptor, the renovation or reinstallation of the pair of ear-rings (taṭaṅka yugala) symbolic of Sricakra, of Goddess Akhilāṇdeśvarī of Jambukeśvara, renovation of Sricakra in the Kāmākṣī temple at Kāñci were carried out. During his visit ot Tanjavur, the preceptor was reverentially coronated with gold or offered Kanakābhiṣeka by the monarch who was ruling Tanjavur. Śalivahana era 1773.

श्रीमठपार्श्वे सद्मनि जातो वेङ्कटसुब्रह्मण्यतपस्वी।
श्रीगुरुपार्श्वे संस्थितिम् आगाद् उत्तरवृन्दावनविख्यातः॥१४॥
श्रीचन्द्रशेखरगुरुः श्रितचन्द्रमौलिस्त्रिंशत्समा अपि च सप्त वसन् नु पीठे।
साधारणे शरदि कार्त्तिककृष्णपक्षस्याद्ये तिथावुपगतः स्थिरम् आत्मधाम॥१५॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details