2023-11-29

(चि॰)

कार्त्तिकः-08-17 ,मिथुनम्-मृगशीर्षम्🌛🌌 , वृश्चिकः-अनूराधा-08-13🌞🌌 , सहः-09-07🌞🪐 , बुधः

  • Indian civil date: 1945-09-08, Islamic: 1445-05-16 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►13:57; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►13:56; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — साध्यः►20:50; शुभः►
  • २|🌛-🌞|करणम् — गरजा►13:57; वणिजा►26:06*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.23° → 3.53°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.24° → 43.09°), शनिः (-84.52° → -83.55°), बुधः (-20.31° → -20.56°), गुरुः (-150.78° → -149.67°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►24:39*; तुला►. **बुध** — धनुः►. **राहु** — मीनः►. **केतु** — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:17-11:56🌞-17:36🌇
चन्द्रः ⬇07:50 ⬆19:29
शनिः ⬆12:00 ⬇23:37
गुरुः ⬆15:43 ⬇04:07*
मङ्गलः ⬇17:22 ⬆06:02*
शुक्रः ⬇14:55 ⬆03:13*
बुधः ⬆07:47 ⬇19:02
राहुः ⬆14:52 ⬇03:06*
केतुः ⬇14:52 ⬆03:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:42; साङ्गवः—09:07-10:32; मध्याह्नः—11:56-13:21; अपराह्णः—14:46-16:11; सायाह्नः—17:36-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:48; साङ्गवः-मु॰2—09:18-10:03; पूर्वाह्णः-मु॰2—11:34-12:19; अपराह्णः-मु॰2—13:50-14:35; सायाह्नः-मु॰2—16:05-16:50; सायाह्नः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:27; मध्यरात्रिः—22:41-01:13

  • राहुकालः—11:56-13:21; यमघण्टः—07:42-09:07; गुलिककालः—10:32-11:56

  • शूलम्—उदीची (►12:19); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५५, शिवराजो बारादेशं लुण्ठति #३५६

काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५५

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3170 (Kali era).

Kṛpāśaṅkara, son of Ātmasomayāji in Andhra in the lineage of Garga, with the name Gaṅgayya before initiation established six religions of worship in worshipping Śiva, Hari, Skanda and others away from Tantrik practices and establishing everywhere the non-dualism enunciated in the Vedas, drove away the notion of dualism. Kṛpāśaṅkara established Śrī Viśvarūpa at Śṛṅgeri under the directions of Śrī Kaivalya Munīndra and formulated precepts; having adorned Ācārya Pīṭha for forty-one years, he departed in the direction of Kubera, viz. North and attained siddhi at Vindhyas. The mighty omniscient (Kṛpāśaṅkara), the One without a second, attained the supreme non-dual state of the Ultimate known as parāpara which is full of Supreme Bliss on the third day of the dark fortnight in the month of Kārtika in the year Vibhava.

आन्ध्रेष्वात्मनसोमयाजितनयो गर्गान्वयो गङ्गया-
भिख्यः ख्यापितषण्मतः शिवहरिस्कन्दादिसेवाध्वनि।
तन्त्राचारविदूरमेव परितो वेदैकमार्गोदितं
संस्थाप्याद्वयम् अप्यधाद् द्वयकथादूरं कृपाशङ्करः॥१७॥
श्रीकैवल्यमुनीन्द्रशासनवशात् श्रीविश्वरूपाभिधं
शृङ्गेर्यां निहितं विधाय नियमान् लोके व्यवस्थाप्य च।
चत्वारिंशतम् एकयुक्तम् अभिमण्ड्याचार्यपीठीं दिशं
प्रस्थायैडविडस्य सिद्धिमभजद्विन्ध्ये कृपाशङ्करः॥१८॥
विभवे विभुरूर्जितः परोर्जे परमापानुतृतीयम् अद्वितीयः।
परमं पदम् आत्मनीनमेकं परमानन्दमयं परापराख्यम्॥१९॥
—पुण्यश्लोकमञ्जरी

Details

शिवराजो बारादेशं लुण्ठति #३५६

Event occured on 1667-11-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI invaded bArdesh with 5k foot and 1k horse, plundered and withdrew after 3 days. 2 Portuguese priests were killed. An English account from 10 days later says that the cause was irritation at roman catholic fanaticism (which was then rescinded by the Portuguese viceroy) - but this is not mentioned in Portuguese or Dutch letters and the later agreement, which say that the objective was to capture the desai-s from there who were using it as a base for their looting operations with Portuguese support.

Details