2023-12-01

(चि॰)

कार्त्तिकः-08-19 ,मिथुनम्-पुनर्वसुः🌛🌌 , वृश्चिकः-अनूराधा-08-15🌞🌌 , सहः-09-09🌞🪐 , शुक्रः

  • Indian civil date: 1945-09-10, Islamic: 1445-05-18 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►15:31; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►16:38; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शुक्लः►19:58; ब्राह्मः►
  • २|🌛-🌞|करणम् — बालवम्►15:31; कौलवम्►28:19*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.83° → 4.12°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-148.56° → -147.45°), शनिः (-82.58° → -81.62°), शुक्रः (42.94° → 42.78°), बुधः (-20.77° → -20.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:18-11:57🌞-17:36🌇
चन्द्रः ⬇09:33 ⬆21:16
शनिः ⬆11:52 ⬇23:29
गुरुः ⬆15:34 ⬇03:58*
मङ्गलः ⬇17:20 ⬆06:01*
शुक्रः ⬇14:56 ⬆03:15*
बुधः ⬆07:50 ⬇19:04
राहुः ⬆14:44 ⬇02:58*
केतुः ⬇14:44 ⬆02:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:43; साङ्गवः—09:08-10:33; मध्याह्नः—11:57-13:22; अपराह्णः—14:47-16:11; सायाह्नः—17:36-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:49; साङ्गवः-मु॰2—09:19-10:04; पूर्वाह्णः-मु॰2—11:35-12:20; अपराह्णः-मु॰2—13:50-14:35; सायाह्नः-मु॰2—16:06-16:51; सायाह्नः-मु॰3—16:51-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:28; मध्यरात्रिः—22:41-01:14

  • राहुकालः—10:33-11:57; यमघण्टः—14:47-16:11; गुलिककालः—07:43-09:08

  • शूलम्—प्रतीची (►10:49); परिहारः–गुडम्