2023-12-02

(चि॰)

कार्त्तिकः-08-20 ,कर्कटः-पुष्यः🌛🌌 , वृश्चिकः-अनूराधा-08-16🌞🌌 , सहः-09-10🌞🪐 , शनिः

  • Indian civil date: 1945-09-11, Islamic: 1445-05-19 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►17:14; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुष्यः►18:51; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ब्राह्मः►20:14; माहेन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:14; गरजा►30:17*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (4.12° → 4.42°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.95° → -21.07°), गुरुः (-147.45° → -146.34°), शुक्रः (42.78° → 42.63°), शनिः (-81.62° → -80.65°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:19-11:58🌞-17:36🌇
चन्द्रः ⬇10:19 ⬆22:07
शनिः ⬆11:48 ⬇23:26
गुरुः ⬆15:30 ⬇03:54*
मङ्गलः ⬇17:19 ⬆06:00*
शुक्रः ⬇14:56 ⬆03:16*
बुधः ⬆07:51 ⬇19:06
राहुः ⬆14:39 ⬇02:54*
केतुः ⬇14:39 ⬆02:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:44; साङ्गवः—09:08-10:33; मध्याह्नः—11:58-13:22; अपराह्णः—14:47-16:12; सायाह्नः—17:36-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:04; प्रातः-मु॰2—07:04-07:49; साङ्गवः-मु॰2—09:20-10:05; पूर्वाह्णः-मु॰2—11:35-12:20; अपराह्णः-मु॰2—13:50-14:36; सायाह्नः-मु॰2—16:06-16:51; सायाह्नः-मु॰3—16:51-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:28; मध्यरात्रिः—22:42-01:14

  • राहुकालः—09:08-10:33; यमघण्टः—13:22-14:47; गुलिककालः—06:19-07:44

  • शूलम्—प्राची (►09:20); परिहारः–दधि