2023-12-04

(चि॰)

कार्त्तिकः-08-22 ,सिंहः-मघा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-18🌞🌌 , सहः-09-12🌞🪐 , सोमः

  • Indian civil date: 1945-09-13, Islamic: 1445-05-21 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►22:00; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — मघा►24:32*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वैधृतिः►21:42; विष्कम्भः►
  • २|🌛-🌞|करणम् — भद्रा►08:42; बवम्►22:00; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (4.71° → 5.01°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-145.24° → -144.13°), बुधः (-21.15° → -21.16°), शुक्रः (42.47° → 42.31°), शनिः (-79.69° → -78.72°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-11:58🌞-17:37🌇
चन्द्रः ⬇11:40 ⬆23:42
शनिः ⬆11:41 ⬇23:18
गुरुः ⬆15:21 ⬇03:45*
मङ्गलः ⬇17:17 ⬆05:58*
शुक्रः ⬇14:56 ⬆03:18*
बुधः ⬆07:53 ⬇19:07
राहुः ⬆14:31 ⬇02:45*
केतुः ⬇14:31 ⬆02:45*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:45; साङ्गवः—09:09-10:34; मध्याह्नः—11:58-13:23; अपराह्णः—14:48-16:12; सायाह्नः—17:37-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:05; प्रातः-मु॰2—07:05-07:50; साङ्गवः-मु॰2—09:20-10:06; पूर्वाह्णः-मु॰2—11:36-12:21; अपराह्णः-मु॰2—13:51-14:36; सायाह्नः-मु॰2—16:06-16:52; सायाह्नः-मु॰3—16:52-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:29; मध्यरात्रिः—22:42-01:15

  • राहुकालः—07:45-09:09; यमघण्टः—10:34-11:58; गुलिककालः—13:23-14:48

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • आऱुमुख-नावलर्-गुरुपूजै #१४५, ऎस्टिव-द्वीप-ग्रहणम् #३४०, कार्त्तिक-सोमवासरः, वैधृति-श्राद्धम्, सावित्री-कल्पादिः

आऱुमुख-नावलर्-गुरुपूजै #१४५

Observed on Maghā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 1879 (Gregorian era).

Event

On 5 December, at his residence, माहेश्वर-s gathered to recite the द्राविड-स्तोत्र around him, knowing that the hour of his शिवपदप्राप्ति was fast approaching. Sporting रुद्राक्ष-s all over his person, sipping गङ्गाजल and having applied the sacred ash from चिदम्बरम्, मदुरै, काशी and तिरुचॆन्दूर्, he looked like a veritable शिवगण-नायक, who was merely in human guise on earth. At around 9 PM, he lifted his weak hands, one last time, to place upon his head as a humble salutation to the Supreme God and then gave up his last breath.

Context

Śrī Nāvalar’s last public discourse was on आडि-स्वाति of the Tamizh calendar in 1879, the गुरुपूजा of श्री-सुन्दरमूर्ति-नायनार्, the friend of महादेव. His health began to deteriorate over the next few months. The daily आत्मार्थ-पूजा he would do with so much devotion; he was unable to do it any longer and a शिवाचार्य from वेदारण्यम् would do it on his behalf.

Major celebrations

In सिंहपुरी, the गुरुपूजा of आऱुमुख-नावलर् (the day he attained शिवपद) is done without fail at शॆण्पक (चम्पक) विनायक temple every year on मघा-नक्षत्र of कार्त्तिका-मास as per the Tamizh calendar.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

ऎस्टिव-द्वीप-ग्रहणम् #३४०

Event occured on 1683-12-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 24 November 1683 at night, when the tide was low, Sambhaji’s full force attacked the unsuspecting fort and village on Santo Estêvão island. They captured the fort and plundered its village. A battalion of 200 men marched from mainland Goa in order to recapture the island. Seeing the size of the Maratha army, and the devastation caused by them, the battalion retreated to the capital City of Goa

Details

कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast. Also perform pārāyaṇam of skāndapurāṇāntargata sōmavāra-vrata-māhatmyam that details the story of the great pativrata sīmantinī.

शिवपूजा सदा लोके हेतुः स्वर्गापवर्गयोः॥
सोमवारे विशेषेण प्रदोषादिगुणान्विते॥८॥
केवलेनापि ये कुर्युः सोमवारे शिवार्चनम्॥
न तेषां विद्यते किञ्चिदिहामुत्र च दुर्लभम्॥९॥
उपोषितः शुचिर्भूत्वा सोमवारे जितेन्द्रियः॥
वैदिकैर्लौकिकैर्वाऽपि विधिवत् पूजयेच्छिवम्॥१०॥
ब्रह्मचारी गृहस्थो वा कन्या वाऽपि सभर्तृका॥
विभर्तृका वा सम्पूज्य लभते वरमीप्सितम्॥११॥
—श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां ब्रह्मोत्तरखण्डे सोमवारव्रतवर्णनं नामाष्टमोऽध्यायः

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details

सावित्री-कल्पादिः

Observed on Kr̥ṣṇa-Saptamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

sāvitra-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details