2023-12-07

(चि॰)

कार्त्तिकः-08-25 ,कन्या-उत्तरफल्गुनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-21🌞🌌 , सहः-09-15🌞🪐 , गुरुः

  • Indian civil date: 1945-09-16, Islamic: 1445-05-24 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►29:06*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►06:26; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — आयुष्मान्►23:55; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजा►16:09; भद्रा►29:06*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (5.60° → 5.89°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.96° → -20.73°), शुक्रः (41.98° → 41.82°), गुरुः (-141.94° → -140.84°), शनिः (-76.80° → -75.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:00🌞-17:38🌇
चन्द्रः ⬇13:31 ⬆02:00*
शनिः ⬆11:30 ⬇23:07
गुरुः ⬆15:09 ⬇03:32*
मङ्गलः ⬇17:14 ⬆05:56*
शुक्रः ⬇14:56 ⬆03:21*
बुधः ⬆07:54 ⬇19:07
राहुः ⬆14:19 ⬇02:33*
केतुः ⬇14:19 ⬆02:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:46; साङ्गवः—09:11-10:35; मध्याह्नः—12:00-13:24; अपराह्णः—14:49-16:13; सायाह्नः—17:38-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:22-10:07; पूर्वाह्णः-मु॰2—11:37-12:22; अपराह्णः-मु॰2—13:52-14:37; सायाह्नः-मु॰2—16:07-16:52; सायाह्नः-मु॰3—16:52-17:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:31; मध्यरात्रिः—22:43-01:16

  • राहुकालः—13:24-14:49; यमघण्टः—06:22-07:46; गुलिककालः—09:11-10:35

  • शूलम्—दक्षिणा (►13:52); परिहारः–तैलम्

उत्सवाः

  • काञ्ची २८ जगद्गुरु श्री-महादेवेन्द्र सरस्वती १ आराधना #१४२३, मरून्मत्तैः डॆक्कन-हॆराल्ड्-पत्रिका-कार्यालयो दग्धः #३७

काञ्ची २८ जगद्गुरु श्री-महादेवेन्द्र सरस्वती १ आराधना #१४२३

Observed on Kr̥ṣṇa-Daśamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3702 (Kali era).

Son of Bhānumiśra of Bhadrācala, Śeṣanārya (before initiation), He (Bhadrācala Mahādeva), having adorned/decorated the seat of the Ādiguru, attained that Supreme state attainable by/to the great saints who were adepts in subduing senses, on the tenth day of the black fortnight in the year Raudrī. He also attained beatitude in Kāñci. His preceptorship was for twenty-four years.

भद्राचलाभिजनभानुसुतः स शेष-
णार्योऽभिमण्ड्य पदम् आदिमदेशिकस्य।
रौद्रिण्यनूर्जदशमि प्रशमीन्द्रगम्यं
प्रापत् पदं प्रणिहितेः परमामृताख्यम्॥५७॥
—पुण्यश्लोकमञ्जरी

Details

मरून्मत्तैः डॆक्कन-हॆराल्ड्-पत्रिका-कार्यालयो दग्धः #३७

Event occured on 1986-12-07 (gregorian).

About 5,000 Moslems tried to burn office of the paper, The Deccan Herald, after the paper had printed a short story in its Sunday magazine titled ‘‘Mohammad the Idiot.’’ The story (translated from maLayALam, depicting rural life in Kerala) concerned a handicapped youth named Mohammad, but the Moslems, who make up 10 percent of the city’s population, asserted that a reference to him as ‘‘a deaf and dumb prophet’’ was an insult to their religion. - NYT summary

“Four people were killed and nearly 50 were injured in riots here today.” - NYT on Dec 8th

“The larger part of the blame for the violence must devolve on Muslim leaders, among whom former Congress(I) minister C.M. Ibrahim was allegedly in the forefront, who whipped up passions in the community by deliberately distorting what the story had said.” - India Today.

Details