2023-12-12

(चि॰)

कार्त्तिकः-08-30 ,वृश्चिकः-अनूराधा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-26🌞🌌 , सहः-09-20🌞🪐 , मङ्गलः

  • Indian civil date: 1945-09-21, Islamic: 1445-05-29 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►29:02*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — अनूराधा►11:54; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — धृतिः►18:47; शूलः►
  • २|🌛-🌞|करणम् — चतुष्पात्►17:47; नाग►29:02*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.06° → 7.35°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-72.01° → -71.06°), गुरुः (-136.49° → -135.41°), बुधः (-18.64° → -17.75°), शुक्रः (41.14° → 40.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:24-12:02🌞-17:39🌇
चन्द्रः ⬇17:13
शनिः ⬆11:11 ⬇22:49
गुरुः ⬆14:48 ⬇03:11*
मङ्गलः ⬇17:09 ⬆05:53*
शुक्रः ⬇14:58 ⬆03:26*
बुधः ⬆07:46 ⬇18:58
राहुः ⬆13:58 ⬇02:12*
केतुः ⬇13:58 ⬆02:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:13-10:38; मध्याह्नः—12:02-13:26; अपराह्णः—14:51-16:15; सायाह्नः—17:39-19:15
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:39-12:24; अपराह्णः-मु॰2—13:54-14:39; सायाह्नः-मु॰2—16:09-16:54; सायाह्नः-मु॰3—16:54-17:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:46-01:19

  • राहुकालः—14:51-16:15; यमघण्टः—09:13-10:38; गुलिककालः—12:02-13:26

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कार्त्तिक-स्नानपूर्तिः, तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, सर्व-कार्त्तिक-अमावास्या (अलभ्यम्–पुष्कला), ज़ोरावरसिंह-मृत्युः #१८२

आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details

कार्त्तिक-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पिण्ड-पितृ-यज्ञः

Observed on Amāvāsyā tithi of every (lunar) month (Sūryōdayaḥ/paraviddha).

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

सर्व-कार्त्तिक-अमावास्या (अलभ्यम्–पुष्कला)

amāvāsyā of kārttika month.

Details

It is said in the Smrtis, that if Amavasya falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details

तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Thiruvisanallur Sridhara Aiyyaval brought Ganga to his house well on this day! See also http://www.sriayyaval.org/ .

ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितं
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यं
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम्॥

॥गङ्गाकर्षण-स्तोत्रम्॥
श्रीविष्णुपादसम्भूते शम्भुमूर्ध्नि निवासके।
द्विजानां प्रत्ययार्थं च कूपादस्मात्समुद्भव॥१॥
स्मरणात्पापशमने पीते सुज्ञानदायिनि।
शम्भुमूर्ध्नि सदा भासे कूपादस्मात्समुद्भव॥२॥
जगतामघनाशाय भुवनत्रयवाहिनि।
जाह्नवीति च विख्याते कूपादस्मात्समुद्भव॥३॥
भगीरथप्रयत्नेन सम्भवे भुवने ततः।
भागीरथीति विख्याते कूपादस्मात्समुद्भव॥४॥
वन्दे वाराणसीवासां वन्दे पतितपावनीम्।
वन्दे त्रिपथगां गङ्गां वन्दे त्वां कूपसम्भवाम्॥५॥
तव कल्लोलपूरैश्च त्वं ग्रामं विश शोभने।
ब्राह्मणानां सुबोधाय मद्वाक्यं सफलं कुरु॥६॥
उपसंहर पूरं च कूपे तिष्ठ सुमङ्गले।
भूयान्मातस्तव ख्यातिः कूपस्थानोद्भवेति च॥७॥
सहस्रमुखसङ्कीर्णे शतशब्दविलम्बिनि।
मामुद्धरापदम्बोधेर्नास्ति मे गतिरन्यथा॥८॥
एतत्स्तवं च यज्जिह्वा पठतः शृणुते शुचिः।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति॥९॥
एतद् ग्रामस्थकल्याणस्थैर्यार्थं जगदीश्वरि।
तवापि कूपतोयेऽस्मिन् स्थैर्यं भवतु कामदे॥१०॥
प्रतिदर्श च तोयेऽस्मिन् विशेषाद् वृश्चिके शुभे।
भक्त्या ये तु प्रकुर्वन्ति स्नानं तान्यावयानघे॥११॥
वाराणस्यां तु विश्वेशसन्निधौ तनुमार्जनम्।
कुर्वतां यत्फलं मातस्तदत्रापि प्रयच्छ नः॥१२॥
भगीरथमनोभीष्टसिद्धये भुवनाश्रिते।
ब्राह्मणानां मनःपूत्यै मम कूपे स्थिरा भव॥१३॥

॥गङ्गाष्टकम्॥
शम्भो भवन्नामनिरन्तरानुसन्धानभाग्येन भवन्तमेव।
यद्येष सर्वत्र तथाऽन्त्यजेऽद्य पश्यत्यहो कोऽत्र कृतोऽपराधः॥१॥
अस्त्वेष मन्तुः पितृयज्ञनिष्ठे गङ्गाप्लवो यो विहितोऽपचित्यै।
दूरात्तु तन्नामजपेन शुद्धिर्न स्यात् कथं मे स्मृतिरर्थवादः॥२॥
त्वन्नामनिष्ठा न हि तावती मे श्रद्धा यतः कर्मसु न प्रदग्धा।
त्रैशङ्कवं मे पशुपान्तरायो मुच्येय तस्मात्कथमार्तबन्धो॥३॥
यद्यद्य ते श्राद्धविनष्टिरिष्टा कोऽहं ततोऽन्यच्चरितुं समर्थः।
श्राद्धे वृताः पूर्वदिनोपवासा नान्यत्र भुञ्जीयुरिदं तु खिद्ये॥४॥
श्रद्धालवः श्राद्धविघातभीत्या स्वात्मोपरोधं विगणय्य धीराः।
यत्प्रोचुरत्रापचितिं महान्तस्तत्रोचितं यद्दयया विधेहि॥५॥
गङ्गाधर त्वद्भजनान्तरायभीत्या गृहे कूपकृतावगाहः।
जाने न तीर्थान्तरमद्य गङ्गामासादयेयं कथमार्तबन्धो॥६॥
नाहं तपस्वी सगरान्ववायो जाने न जह्नुश्चरति क्व वेति।
शम्भो जटाजूटमपावृणुष्वेत्यभ्यर्थने नालमयं वराकः॥७॥
गङ्गाधराख्या गतिरत्र नान्या तामाश्रये सङ्कटमोचनाय।
हन्त प्रवाहः कथमत्र कूपे विस्फूर्जतीशः खलु मे प्रसन्नः॥८॥
गङ्गेति गङ्गेति हरेति गृह्णन् आप्लावितोऽहं दयया पुरारेः।
कूपोत्थितोऽयं करुणाप्रवाहः गाङ्गश्चिरायात्र जनान् पुनातु॥९॥

॥इति श्रीमच्छ्रीधरवेङ्कटेशार्यकृतं गङ्गाष्टकं सम्पूर्णम्॥

Details

ज़ोरावरसिंह-मृत्युः #१८२

Event occured on 1841-12-12 (gregorian).

On this day died the Kahluria Rajput general Zorawar Singh (under Gulab Singh) on his remarkable Tibetan expedition, after his pilgrimage to mAnasasarovara and kailAsa. Snow had caused supplies to the Dogra army to fail despite Zorawar’s preparations. In the early exchange of fire the Rajput general was wounded in his right shoulder but he grabbed a sword in his left hand. The Tibetan horsemen then charged the Dogra position and one of them thrust his lance in Zorawar Singh’s chest.

He had captured Taklakot fort in Tibet near mAnasasarovara and Mt KailAsa - just 15 miles from nepAl.

Details