2023-12-13

(चि॰)

मार्गशीर्षः-09-01 ,वृश्चिकः-ज्येष्ठा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-27🌞🌌 , सहः-09-21🌞🪐 , बुधः

  • Indian civil date: 1945-09-22, Islamic: 1445-05-30 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►27:09*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►11:03; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शूलः►16:13; गण्डः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►16:09; बवम्►27:09*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.35° → 7.64°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-71.06° → -70.10°), गुरुः (-135.41° → -134.33°), बुधः (-17.75° → -16.69°), शुक्रः (40.96° → 40.79°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:02🌞-17:40🌇
चन्द्रः ⬆06:28 ⬇18:10
शनिः ⬆11:07 ⬇22:45
गुरुः ⬆14:44 ⬇03:07*
मङ्गलः ⬇17:08 ⬆05:52*
शुक्रः ⬇14:58 ⬆03:27*
बुधः ⬆07:42 ⬇18:55
राहुः ⬆13:54 ⬇02:08*
केतुः ⬇13:54 ⬆02:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:49; साङ्गवः—09:14-10:38; मध्याह्नः—12:02-13:27; अपराह्णः—14:51-16:15; सायाह्नः—17:40-19:15
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:40-12:25; अपराह्णः-मु॰2—13:55-14:40; सायाह्नः-मु॰2—16:10-16:55; सायाह्नः-मु॰3—16:55-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:46-01:19

  • राहुकालः—12:02-13:27; यमघण्टः—07:49-09:14; गुलिककालः—10:38-12:02

  • शूलम्—उदीची (►12:25); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६३९, दर्श-स्थालीपाकः, दर्शेष्टिः, धन-व्रतम्, पार्वण-प्रायश्चित्तावकाशः दर्शे, वनदुर्गानवरात्र-आरम्भः, २००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #२२

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

धन-व्रतम्

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

अथ मार्गसिताद्यायां धनव्रतमनुत्तमम्।
नक्तं विष्ण्वर्चनं होमैः सौवर्णीं हुतभुक्तनुम्॥३८॥
रक्तवस्त्रयुगाच्छन्नां द्विजाय प्रतिपादयेत्।
एवं कृत्वा धनैर्धान्यैः समृद्धो जायते भुवि॥३९॥
वह्निना दग्धपापस्तु विष्णुलोके महीयते॥

Details

काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६३९

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3486 (Kali era).

The austere preceptor Surendra after defeating boldly in debate the materialist Durdhivi and his companion Jīva, being honoured by King Surendra in his Court merged in his original state. Preceptor Surendra, a Maharashtrian, revered by all as Māthura, resorted to asceticism, an adept in Yogic practices, governed the Maṭha for only ten years and reached his abode on the first day of the bright fortnight in the month of Mārgaśīrṣa of the Tāraṇa year in the Kali era 3486.

दुर्दीदिविं समभिभूय तथाऽस्य साह्या-
सक्तं च जीवमपवार्य सधैर्यमुक्त्या।
सम्पूजितः सदसि राजसुरेन्द्रमुख्यैः
योगी सुरेन्द्रनियमी युयुजे पदे स्वे॥३९॥
महाराष्ट्रः सर्वैरपि च विनुतो माथुर इति
प्रपन्नः सन्न्यासं रस-वसु-जलध्यग्निषु (३४८६) कलेः।
दशैवाध्युष्याब्दान् अधिमठमयं योगितिलकः
सुरेन्द्रः स्वं मार्गे प्रतिपदि सिते प्राप निलयम्॥४०॥
—पुण्यश्लोकमञ्जरी

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

२००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #२२

Event occured on 2001-12-13 (gregorian).

Islamic terrorists belonging to Lashkar-e-Taiba (LeT “Army of the Pure”) and Jaish-e-Mohammed (JeM, “Army of Muhammad”) attack Indian parliament. Deaths: 9 Indians (Constable Kamlesh Kumari of CRPF who raised the alarm), and 5 jihAdis. Injured: 18.

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

वनदुर्गानवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details