2023-12-15

(चि॰)

मार्गशीर्षः-09-03 ,धनुः-पूर्वाषाढा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-29🌞🌌 , सहः-09-23🌞🪐 , शुक्रः

  • Indian civil date: 1945-09-24, Islamic: 1445-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►22:30; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►08:08; उत्तराषाढा►30:22*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वृद्धिः►10:13; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►11:44; गरजा►22:30; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.93° → 8.21°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.44° → -14.01°), गुरुः (-133.26° → -132.19°), शनिः (-69.15° → -68.20°), शुक्रः (40.61° → 40.43°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:26-12:03🌞-17:40🌇
चन्द्रः ⬆08:27 ⬇20:13
शनिः ⬆11:00 ⬇22:38
गुरुः ⬆14:35 ⬇02:59*
मङ्गलः ⬇17:06 ⬆05:50*
शुक्रः ⬇14:59 ⬆03:29*
बुधः ⬆07:33 ⬇18:45
राहुः ⬆13:46 ⬇02:00*
केतुः ⬇13:46 ⬆02:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:50; साङ्गवः—09:15-10:39; मध्याह्नः—12:03-13:28; अपराह्णः—14:52-16:16; सायाह्नः—17:40-19:16
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:56-14:41; सायाह्नः-मु॰2—16:11-16:56; सायाह्नः-मु॰3—16:56-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:47-01:20

  • राहुकालः—10:39-12:03; यमघण्टः—14:52-16:16; गुलिककालः—07:50-09:15

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्