2023-12-17

(चि॰)

मार्गशीर्षः-09-05 ,मकरः-श्रविष्ठा🌛🌌 , धनुः-मूला-09-02🌞🌌 , सहः-09-25🌞🪐 , भानुः

  • Indian civil date: 1945-09-26, Islamic: 1445-06-04 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►17:33; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►26:52*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — हर्षणः►24:31*; वज्रम्►
  • २|🌛-🌞|करणम् — बवम्►06:46; बालवम्►17:33; कौलवम्►28:22*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.38° → -10.56°), मङ्गलः (8.50° → 8.79°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-131.12° → -130.05°), शुक्रः (40.25° → 40.07°), शनिः (-67.25° → -66.30°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:27-12:04🌞-17:41🌇
चन्द्रः ⬆10:13 ⬇22:14
शनिः ⬆10:52 ⬇22:30
गुरुः ⬆14:27 ⬇02:51*
मङ्गलः ⬇17:05 ⬆05:49*
शुक्रः ⬇15:00 ⬆03:32*
बुधः ⬆07:21 ⬇18:31
राहुः ⬆13:38 ⬇01:51*
केतुः ⬇13:38 ⬆01:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:51; साङ्गवः—09:16-10:40; मध्याह्नः—12:04-13:29; अपराह्णः—14:53-16:17; सायाह्नः—17:41-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:57-14:42; सायाह्नः-मु॰2—16:11-16:56; सायाह्नः-मु॰3—16:56-17:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:48-01:21

  • राहुकालः—16:17-17:41; यमघण्टः—12:04-13:29; गुलिककालः—14:53-16:17

  • शूलम्—प्रतीची (►10:57); परिहारः–गुडम्

उत्सवाः

  • बुन्देल-गोविन्द-राव-वीरगतिः #२६३

बुन्देल-गोविन्द-राव-वीरगतिः #२६३

Event occured on 1760-12-17 (gregorian).

On this day, govinda-pant bundele with 500 men, on a foraging mission in the antarvedI, was surprised by an Afghan force near Meerut and killed. He was always known to be the greatest ‘Fund raiser’ of the Maratha Empire.

Context

The marATha-s were trapped in pAnIpat, encircled by afghans and allies after they crossed the yamunA.

Aftermath

This was followed by the loss of a contingent of 2,000 Maratha soldiers who had left Delhi to deliver money and rations to Panipat.

Details