2023-12-22

(चि॰)

मार्गशीर्षः-09-10 ,मेषः-अश्विनी🌛🌌 , धनुः-मूला-09-07🌞🌌 , सहस्यः-10-01🌞🪐 , शुक्रः

  • Indian civil date: 1945-10-01, Islamic: 1445-06-09 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►08:17; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►21:33; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — परिघः►11:07; शिवः►
  • २|🌛-🌞|करणम् — गरजा►08:17; वणिजा►19:42; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (9.93° → 10.22°), बुधः (-1.78° → 0.61°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (39.34° → 39.15°), शनिः (-62.53° → -61.58°), गुरुः (-125.83° → -124.78°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:07🌞-17:44🌇
चन्द्रः ⬆13:58 ⬇02:50*
शनिः ⬆10:34 ⬇22:12
गुरुः ⬆14:07 ⬇02:30*
मङ्गलः ⬇17:00 ⬆05:45*
शुक्रः ⬇15:03 ⬆03:38*
बुधः ⬆06:37 ⬇17:47
राहुः ⬆13:17 ⬇01:31*
केतुः ⬇13:17 ⬆01:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:54; साङ्गवः—09:18-10:42; मध्याह्नः—12:07-13:31; अपराह्णः—14:55-16:19; सायाह्नः—17:44-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:14-16:59; सायाह्नः-मु॰3—16:59-17:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:50-01:24

  • राहुकालः—10:42-12:07; यमघण्टः—14:55-16:19; गुलिककालः—07:54-09:18

  • शूलम्—प्रतीची (►10:59); परिहारः–गुडम्

उत्सवाः

  • उत्तरायण-पुण्यकालः, उत्तरायणारम्भः, गणितज्ञ-रामानुज-जन्म #१३६, सहस्य-मासः/उत्तरायणम्, सायन-रवि-सङ्क्रमण-पुण्यकालः, सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः, स्मार्त-मोक्षदा-एकादशी (गृहस्थ), स्मार्त-वैकुण्ठ-एकादशी (गृहस्थ)

गणितज्ञ-रामानुज-जन्म #१३६

Event occured on 1887-12-22 (gregorian).

The fine autodidact pure math genius rAmAnujan was born by the grace of nAmagiri-amma to shrInivAsa ayyangAr. Under the devI’s inspiration, he made substantial contributions to mathematical analysis, number theory, infinite series, and continued fractions, including solutions to mathematical problems then considered unsolvable. Ramanujan initially developed his own mathematical research in isolation. Finally he succeeded in getting GH Hardy’s attention and patronage. He cried as they cut his shikhA. Used to recite sanskrit conjugations. Died at age 32. As late as 2011 and again in 2012, researchers continued to discover that mere comments in his writings about ‘simple properties’ and ‘similar outputs’ for certain findings were themselves profound and subtle number theory results that remained unsuspected until nearly a century after his death.

Details

सायन-रवि-सङ्क्रमण-पुण्यकालः

  • 06:30→15:21

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:30→12:07

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सहस्य-मासः/उत्तरायणम्

  • 08:57→

Beginning of sahasya-māsaḥ, marked by the transit of Sun into makara-rāshī. Importantly, this also marks the beginning of uttarāyaṇam, and the end of dakṣiṇāyanam. This also marks the winter solstice. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

स्मार्त-मोक्षदा-एकादशी (गृहस्थ)

The Shukla-paksha Ekadashi of mārgaśīrṣa month is known as mōkṣadā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

स्मार्त-वैकुण्ठ-एकादशी (गृहस्थ)

The Shukla-paksha Ekadashi of dhanurmāsa is known as vaikuṇṭha-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

उत्तरायणारम्भः

Observed on day 1 of Sahasyaḥ (tropical) month (Sūryōdayaḥ/puurvaviddha).

Winter solstice.

Details

उत्तरायण-पुण्यकालः

  • 08:57→16:57

Uttarāyaṇa Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details