2023-12-23

(चि॰)

मार्गशीर्षः-09-11 ,मेषः-अपभरणी🌛🌌 , धनुः-मूला-09-08🌞🌌 , सहस्यः-10-02🌞🪐 , शनिः

  • Indian civil date: 1945-10-02, Islamic: 1445-06-10 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►07:12; शुक्ल-द्वादशी►30:24*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►21:17; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शिवः►09:03; सिद्धः►
  • २|🌛-🌞|करणम् — भद्रा►07:12; बवम्►18:46; बालवम्►30:24*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (0.61° → 3.00°), मङ्गलः (10.22° → 10.50°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-61.58° → -60.64°), गुरुः (-124.78° → -123.73°), शुक्रः (39.15° → 38.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:07🌞-17:44🌇
चन्द्रः ⬆14:44 ⬇03:46*
शनिः ⬆10:30 ⬇22:09
गुरुः ⬆14:03 ⬇02:26*
मङ्गलः ⬇17:00 ⬆05:45*
शुक्रः ⬇15:03 ⬆03:39*
बुधः ⬇17:37 ⬆06:18*
राहुः ⬆13:13 ⬇01:27*
केतुः ⬇13:13 ⬆01:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:19-10:43; मध्याह्नः—12:07-13:31; अपराह्णः—14:56-16:20; सायाह्नः—17:44-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:00-14:44; सायाह्नः-मु॰2—16:14-16:59; सायाह्नः-मु॰3—16:59-17:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:51-01:24

  • राहुकालः—09:19-10:43; यमघण्टः—13:31-14:56; गुलिककालः—06:30-07:55

  • शूलम्—प्राची (►09:30); परिहारः–दधि

उत्सवाः

  • गीता-जयन्ती, त्रिपुष्कर-योगः, त्रिस्पृशा-महाद्वादशी, वैष्णव-मोक्षदा-एकादशी, वैष्णव-वैकुण्ठ-एकादशी, शम्भु-विद्रोहः #३४५, श्रद्धानन्द-हत्या #९७, स्मार्त-मोक्षदा-एकादशी (सन्न्यस्त), स्मार्त-वैकुण्ठ-एकादशी (सन्न्यस्त), हरिवासरः

गीता-जयन्ती

Observed on Śukla-Ēkādaśī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

हरिवासरः

  • →12:58

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

शम्भु-विद्रोहः #३४५

Event occured on 1678-12-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

sAmbhAji fled from parali and joined mogol general dilIr khan. He was greeted with a command position. sambhAjI would escape the next year, disgusted by dilIr khAn’s cruelty and conciliated by shivAjI.

Details

श्रद्धानन्द-हत्या #९७

Event occured on 1926-12-23 (gregorian).

Swami shraddhananda, who brought back lakhs of muslims to the deva-dharma, was shot to death by Abdul Rashid.

Details

स्मार्त-मोक्षदा-एकादशी (सन्न्यस्त)

The Shukla-paksha Ekadashi of mārgaśīrṣa month is known as mōkṣadā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

स्मार्त-वैकुण्ठ-एकादशी (सन्न्यस्त)

The Shukla-paksha Ekadashi of dhanurmāsa is known as vaikuṇṭha-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

त्रिपुष्कर-योगः

  • 21:17→06:24

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

त्रिस्पृशा-महाद्वादशी

Dvadashi tithi, which starts after sunrise on a day and ends before sunrise on the next.

द्विजैतत् त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम्।
श्रुत्वा तु लभते पुण्यं गङ्गातीर्थफलं लभेत्॥७८॥
अश्वमेधसहस्राणि वाजपेयशतानि च।
तत्फलं समवाप्नोति त्रिस्पृशासमुपोषणात्॥७९॥
पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः।
तैः सर्वैः सह सम्भुक्तो विष्णुलोके महीयते॥८०॥
तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम्।
तत्फलं समवाप्नोति त्रिस्पृशासमुपोषणात्॥८१॥
ब्राह्मणा येऽपि कुर्वन्ति क्षत्रियाः कृष्णमानसाः।
वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः॥८२॥
ते सर्वे मुक्तिमायान्ति भुवं त्यक्त्वा द्विजोत्तम।
मन्त्राणां मंत्रराजोऽथ यथा स्याद् द्वादशाक्षरः॥८३॥
व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता।
ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता॥८४॥
अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी।
—इति श्रीपाद्मे महापुराण उत्तरखण्ड उमापतिनारदसंवादे त्रिस्पृशाख्यानं नाम पञ्चत्रिंशोऽध्यायः

Details

वैष्णव-मोक्षदा-एकादशी

The Shukla-paksha Ekadashi of mārgaśīrṣa month is known as mōkṣadā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

वैष्णव-वैकुण्ठ-एकादशी

The Shukla-paksha Ekadashi of dhanurmāsa is known as vaikuṇṭha-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details