2023-12-27

(चि॰)

मार्गशीर्षः-09-16 ,मिथुनम्-आर्द्रा🌛🌌 , धनुः-मूला-09-12🌞🌌 , सहस्यः-10-06🌞🪐 , बुधः

  • Indian civil date: 1945-10-06, Islamic: 1445-06-14 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — आर्द्रा►23:26; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — ब्राह्मः►26:36*; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बालवम्►18:21; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (11.35° → 11.63°), बुधः (9.70° → 11.66°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (38.39° → 38.20°), गुरुः (-120.62° → -119.59°), शनिः (-57.83° → -56.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►23:46; धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:32-12:09🌞-17:46🌇
चन्द्रः ⬇06:33 ⬆18:12
शनिः ⬆10:16 ⬇21:54
गुरुः ⬆13:47 ⬇02:10*
मङ्गलः ⬇16:56 ⬆05:42*
शुक्रः ⬇15:06 ⬆03:45*
बुधः ⬇17:00 ⬆05:42*
राहुः ⬆12:57 ⬇01:10*
केतुः ⬇12:57 ⬆01:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:56; साङ्गवः—09:21-10:45; मध्याह्नः—12:09-13:33; अपराह्णः—14:58-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:53-01:26

  • राहुकालः—12:09-13:33; यमघण्टः—07:56-09:21; गुलिककालः—10:45-12:09

  • शूलम्—उदीची (►12:32); परिहारः–क्षीरम्

उत्सवाः

  • आर्द्रादर्शनम्, काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७५२, चडैय नायऩ्मार् (६२) गुरुपूजै, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

आर्द्रादर्शनम्

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Visit Chidambaram to have darshan of Nataraja, or pray to Nataraja

कृपासमुद्रं सुमुखं त्रिनेत्रं सदाशिवं रुद्रमनन्तरूपम्।
जटाधरं पार्वतिवामभागं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

चडैय नायऩ्मार् (६२) गुरुपूजै

Observed on Ārdrā nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (ta:nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

In the region of Tirunavalur in Tirumuraipadi, there lived a devout Adi Shaiva named Sadayanar, whose lineage was known for its deep devotion to Lord Shiva. Sadayanar, embodying the same piety and dedication, was married to Isaijnaniyar, a woman equally devoted to the Lord. Their virtuous past actions blessed them with a divine child, who was none other than Sundaramurthi Nayanmar.

The child’s striking beauty caught the attention of Narasinga Munaiyar, the local king, who expressed a desire to raise the child himself. Demonstrating their detachment from worldly attachments, Sadayanar and Isaijnaniyar willingly entrusted their child to the king without hesitation. This couple exemplified the ideal life of householders, focusing on spiritual devotion and ultimately earning the grace of the Divine.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७५२

Observed on Kr̥ṣṇa-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3373 (Kali era).

Then, the preceptor Śrī Cidghana, having governed or held the responsibilities of Ācārya Pīṭha for thirtyseven years, placed his disciple Śrī Vidyāghana, who was known as Śrī Nāyana in Pūrvāśrama before initiation, in the Maṭha; adhering to ascetic principles, wandering like a child, He vanished in the divine form of Īśvara. Śrī Sacchidānanda, named Śeṣa (before initiation), son of Śrīdhrapaṇḍita, born on the banks of river Garuḍa, disciple of Preceptor Chandraśekahara having enjoyed the bliss through spiritual practices for sixty-nine years, and at the end of life entered into the Śivaliṅga—Kāyādhirohaneśvara. The great preceptor, the transcendental, immaculate attained the supreme state devoid of pains, beyond everything, imperishable and infinite on the first day of the dark fortnight in the month of Mārgaśīrṣa in the year Khara.

सप्तत्रिंशद् असौ समाः समनुभूयाचार्यपीठीधुरां
श्रीविद्याघनम् आन्ध्रवर्णिनम् अधाच्छ्रीनायनाख्यं मठे।
भ्राम्यन् बालवद् अन्तरे पुरवरस्याऽऽधूतवृत्तिः स्थिरः
श्रीसच्चिद्घनदेशिकः समभजत् स्वान्तर्धिम् अन्वीश्वरम्॥२५॥
सूनुः श्रीधरपण्डितस्य गरुडस्रोतस्विनीतीरभूः
शेषाख्यो गुरुचन्द्रशेखरमुनेः शिष्यश्च सच्चिद्घनः।
वर्षान् सप्ततिम् एकवर्जम् अनुभूयाध्यात्मबुद्ध्या सुखं
देहान्ते शिवलिङ्गमध्यम् अविशत् कायाधिरोहेशितुः॥२६॥
खरेऽखरप्रकृतिरघासहः सहे परोरजाः परम् अपरे च पक्षके।
अधाद् अधिप्रतिपद् अनापदास्पदं परात्परं पदम् अशरीरम् अव्ययम्॥२७॥
—पुण्यश्लोकमञ्जरी

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details