2023-12-30

(चि॰)

मार्गशीर्षः-09-18 ,कर्कटः-आश्रेषा🌛🌌 , धनुः-पूर्वाषाढा-09-15🌞🌌 , सहस्यः-10-09🌞🪐 , शनिः

  • Indian civil date: 1945-10-09, Islamic: 1445-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►09:44; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►29:40*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — विष्कम्भः►26:51*; प्रीतिः►
  • २|🌛-🌞|करणम् — भद्रा►09:44; बवम्►22:47; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (12.19° → 12.47°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-55.03° → -54.09°), गुरुः (-117.54° → -116.52°), बुधः (15.09° → 16.54°), शुक्रः (37.81° → 37.61°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:33-12:11🌞-17:48🌇
चन्द्रः ⬇08:56 ⬆20:48
शनिः ⬆10:05 ⬇21:44
गुरुः ⬆13:35 ⬇01:58*
मङ्गलः ⬇16:54 ⬆05:40*
शुक्रः ⬇15:08 ⬆03:49*
बुधः ⬇16:39 ⬆05:22*
राहुः ⬆12:44 ⬇00:58*
केतुः ⬇12:44 ⬆00:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:58; साङ्गवः—09:22-10:46; मध्याह्नः—12:11-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:54-01:27

  • राहुकालः—09:22-10:46; यमघण्टः—13:35-14:59; गुलिककालः—06:33-07:58

  • शूलम्—प्राची (►09:33); परिहारः–दधि

उत्सवाः

  • आखुरथ-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

आखुरथ-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as ākhuratha-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details