2024-01-03

(चि॰)

मार्गशीर्षः-09-22 ,कन्या-उत्तरफल्गुनी🌛🌌 , धनुः-पूर्वाषाढा-09-19🌞🌌 , सहस्यः-10-13🌞🪐 , बुधः

  • Indian civil date: 1945-10-13, Islamic: 1445-06-21 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►19:48; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:44; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शोभनः►30:16!; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवम्►19:48; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.30° → 13.57°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-51.30° → -50.38°), गुरुः (-113.47° → -112.46°), बुधः (19.88° → 20.69°), शुक्रः (37.02° → 36.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:35-12:13🌞-17:50🌇
चन्द्रः ⬇11:27 ⬆23:52
शनिः ⬆09:50 ⬇21:29
गुरुः ⬆13:19 ⬇01:43*
मङ्गलः ⬇16:51 ⬆05:37*
शुक्रः ⬇15:12 ⬆03:54*
बुधः ⬇16:22 ⬆05:06*
राहुः ⬆12:28 ⬇00:41*
केतुः ⬇12:28 ⬆00:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-07:59; साङ्गवः—09:24-10:48; मध्याह्नः—12:13-13:37; अपराह्णः—15:01-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:56-01:29

  • राहुकालः—12:13-13:37; यमघण्टः—07:59-09:24; गुलिककालः—10:48-12:13

  • शूलम्—उदीची (►12:35); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, इयऱ्पगै नायऩ्मार् (३) गुरुपूजै, मार्गशीर्ष-अष्टका-पूर्वेद्युः

अनध्यायः

The three days around the Ashtaka Shraaddha of mārgaśīrṣa, pauṣa and māgha month are anadhyayana days, where one is not supposed to learn the Vedas.

मार्गशीर्षे तथा पौषे माघमासे तथैव च॥७६॥
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

इयऱ्पगै नायऩ्मार् (३) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

The 3rd of the Nayanmars was Iyarpagai Nayanmar, a Vaishya and native of Kaveripoompattinam, renowned for his extraordinary charity, particularly towards devotees of Lord Shiva. He had vowed never to refuse a request from a Shiva Bhakta. His devotion caught the attention of Lord Shiva, who decided to test him. Disguised as a Brahmana, Lord Shiva visited Nayanmar’s home and, after being warmly welcomed, asked for Nayanmar’s wife as a gift. Nayanmar, without hesitation or doubt, agreed to this unusual request, showcasing his unwavering devotion and belief in serving devotees.

The Nayanmar’s wife, following her husband’s decision and considering him as her god and law, consented to go with the Brahmana. As they left the town, Nayanmar accompanied them, armed for their protection. When the Nayanmar’s in-laws learned of this event, they furiously confronted them, ready to fight to death rather than face the shame. Nayanmar, in his commitment to fulfill the Brahmana’s wish, fought and killed his wife’s relatives.

After reaching the temple of Tiruchaikadu, the Brahmana asked the Nayanmar to leave. As Nayanmar started to return home, he was called back by the Brahmana, only to find his wife alone and the Brahmana gone. At that moment, Lord Shiva and Mother Parvati appeared, praising the couple’s supreme devotion. They blessed the Nayanmar and his wife with a place in their divine abode. Nayanmar’s relatives (who earlier died at his hands) also attained the lotus feet of Lord Shiva. This story illustrates the depth of unquestioning devotion and its alignment with Dharma, as well as the divine grace bestowed upon true devotees.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

मार्गशीर्ष-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays