2024-01-07

(चि॰)

मार्गशीर्षः-09-26 ,तुला-विशाखा🌛🌌 , धनुः-पूर्वाषाढा-09-23🌞🌌 , सहस्यः-10-17🌞🪐 , भानुः

  • Indian civil date: 1945-10-17, Islamic: 1445-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►24:46!; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►22:06; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शूलः►28:49!; गण्डः►
  • २|🌛-🌞|करणम् — बवम्►12:50; बालवम्►24:46!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (14.40° → 14.67°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.22° → 36.02°), गुरुः (-109.46° → -108.47°), शनिः (-47.60° → -46.67°), बुधः (22.40° → 22.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►20:39; धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:14🌞-17:52🌇
चन्द्रः ⬇14:08 ⬆03:13*
शनिः ⬆09:36 ⬇21:15
गुरुः ⬆13:04 ⬇01:27*
मङ्गलः ⬇16:48 ⬆05:34*
शुक्रः ⬇15:16 ⬆04:00*
बुधः ⬇16:13 ⬆04:59*
राहुः ⬆12:11 ⬇00:24*
केतुः ⬇12:11 ⬆00:24*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:01; साङ्गवः—09:25-10:50; मध्याह्नः—12:14-13:39; अपराह्णः—15:03-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:58-01:31

  • राहुकालः—16:28-17:52; यमघण्टः—12:14-13:39; गुलिककालः—15:03-16:28

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६५, सर्व-सफला-एकादशी

सर्व-सफला-एकादशी

The Krishna-paksha Ekadashi of mārgaśīrṣa month is known as saphalā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६५

Event occured on 1659-01-07 (gregorian). Julian date was converted to Gregorian in this reckoning.

Shivaji defeated Rustam-i Zaman in an epic battle fought near Kolhapur.

Details