2024-01-10

(चि॰)

मार्गशीर्षः-09-29 ,धनुः-मूला🌛🌌 , धनुः-पूर्वाषाढा-09-26🌞🌌 , सहस्यः-10-20🌞🪐 , बुधः

  • Indian civil date: 1945-10-20, Islamic: 1445-06-28 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►20:11; अमावास्या►
  • 🌌🌛नक्षत्रम् — मूला►19:38; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — ध्रुवः►21:14; व्याघातः►
  • २|🌛-🌞|करणम् — भद्रा►09:22; शकुनिः►20:11; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (15.21° → 15.48°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.24° → 23.37°), शुक्रः (35.61° → 35.41°), गुरुः (-106.49° → -105.51°), शनिः (-44.83° → -43.91°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:16🌞-17:54🌇
चन्द्रः ⬇16:53 ⬆06:11*
शनिः ⬆09:25 ⬇21:05
गुरुः ⬆12:52 ⬇01:16*
मङ्गलः ⬇16:46 ⬆05:32*
शुक्रः ⬇15:20 ⬆04:05*
बुधः ⬇16:12 ⬆04:58*
राहुः ⬆11:59 ⬇00:12*
केतुः ⬇11:59 ⬆00:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:02; साङ्गवः—09:26-10:51; मध्याह्नः—12:16-13:40; अपराह्णः—15:05-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:59-01:32

  • राहुकालः—12:16-13:40; यमघण्टः—08:02-09:26; गुलिककालः—10:51-12:16

  • शूलम्—उदीची (►12:38); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, कमला-जयन्ती, पञ्च-पर्व-पूजा (अमावास्या), बोधायन-कात्यायन-मार्गशीर्ष-अमावास्या, शिण्डे-दत्ताजी-वीरगतिः #२६४

अनध्यायः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

बोधायन-कात्यायन-मार्गशीर्ष-अमावास्या

कमला-जयन्ती

Observed on Amāvāsyā tithi of Mārgaśīrṣaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Kamala is 10th of the Dasha Maha Vidyas.

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

शिण्डे-दत्ताजी-वीरगतिः #२६४

Event occured on 1760-01-10 (gregorian).

10 Jan 1760 will be remembered for the defence of Delhi by an outnumbered Maratha army from the Afghan armies of Ahmed Shah Abdali & Najib Khan Rohilla. Dattaji Scindia laid down his life at Burari ghat Delhi. (Earlier, Ahmad Shah Durrani on his fifth invasion was defeated by the Marathas in the Battle of Lahore (1759).)

Dattaji fought very bravely. At last, he was severely wounded and collapsed on the battleground. Najib Khan Rohilla’s adviser Qutub Shah stepped down from his elephant and came towards Dattaji. He asked Dattaji, ‘क्यों पटेलजी, हमारे साथ तुम और भी लढेंगे?’ Dattaji was in a wounded state. But after hearing these words of Qutub Shah, he replied with pride, ‘हाँ, बचेंगे तो और भी लढेंगे।’ At this Qutb Shah beheaded him. (In vengence, in October 1760, Qutub Shah’s severed head would be paraded.)

The tale of how Dattaji, Jayaji Scindia, Malharrao Holkar came close to renovating Kashi temple but then failed is interesting. The trio sent a msg to Kashi Pandits in 1750 that they were coming to renovate the temple. However, the Pandits refused due to Muslim fear

Details