2024-01-15

(चि॰)

पौषः-10-05 ,कुम्भः-शतभिषक्🌛🌌 , मकरः-उत्तराषाढा-10-01🌞🌌 , सहस्यः-10-25🌞🪐 , सोमः

  • Indian civil date: 1945-10-25, Islamic: 1445-07-04 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:17!; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►08:05; पूर्वप्रोष्ठपदा►30:08!; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वरीयान्►23:07; परिघः►
  • २|🌛-🌞|करणम् — बवम्►15:35; बालवम्►26:17!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (16.56° → 16.83°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.33° → 23.21°), शनिः (-40.23° → -39.32°), शुक्रः (34.58° → 34.37°), गुरुः (-101.61° → -100.64°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:18🌞-17:57🌇
चन्द्रः ⬆09:43 ⬇22:00
शनिः ⬆09:07 ⬇20:47
गुरुः ⬆12:33 ⬇00:57*
मङ्गलः ⬇16:43 ⬆05:29*
शुक्रः ⬇15:26 ⬆04:12*
बुधः ⬇16:14 ⬆05:01*
राहुः ⬆11:39 ⬇23:51
केतुः ⬇11:39 ⬆23:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:03; साङ्गवः—09:28-10:53; मध्याह्नः—12:18-13:42; अपराह्णः—15:07-16:32; सायाह्नः—17:57-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:47; मध्यरात्रिः—23:02-01:34

  • राहुकालः—08:03-09:28; यमघण्टः—10:53-12:18; गुलिककालः—13:42-15:07

  • शूलम्—प्राची (►09:39); परिहारः–दधि

उत्सवाः

  • अनध्यायः, मकर-ज्योतिः, मकर-सङ्क्रमण-पुण्यकालः, मधुरै मीऩाक्षी कोयिलिल् कल् याऩैक्कु करुम्बु कोडुत्त लीलै, रवि-सङ्क्रमण-पुण्यकालः, शिवराजो माहुलीं जयति #३६६, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

अनध्यायः

  • 06:38→17:57

Anadhyayana during the day, since saṅkramaṇa happened during night time yesterday. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

मधुरै मीऩाक्षी कोयिलिल् कल् याऩैक्कु करुम्बु कोडुत्त लीलै

Every year, on Pongal day, there is a unique festival celebrated in the Madurai Meenakshi temple, to commemorate a unique happening, when Abhisheka Pandian ruled over Madurai. Once, the King was desirous of knowing the greatness of a saint in the temple, and requested him to demonstrate his powers by feeding a sugarcane to a stone elephant (sculpture). This festival celebrates this event, where the King was bewildered by the powers of the saint, who eventually blessed the King and soldiers.

Details

मकर-ज्योतिः

Observed on day 1 of Makaraḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Darshan of Makara Jyoti in Sabarimala Ayyappa Temple.

Details

मकर-सङ्क्रमण-पुण्यकालः

  • 06:38→10:21

Makara-Saṅkramaṇa Punyakala. For makara-saṅkramaṇa, the 20 ghatikas succeeding the saṅkramaṇa form a puṇyakāla; in general, the ghatikas closer to the puṇyakāla are even more sacred.

झषप्रवेशे दारूणां दानमग्नेस्तथैव च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
अतीतानागते पुण्ये द्वे उदग्दक्षिणायने।
त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः॥
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)

Details

  • References
    • Smriti Muktaphalam SVR p. 267
  • Edit config file
  • Tags: SunSankranti CommonFestivals

रवि-सङ्क्रमण-पुण्यकालः

  • 06:38→08:45

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:38→12:18

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day form a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

शिवराजो माहुलीं जयति #३६६

Event occured on 1658-01-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

Details