2024-01-21

(चि॰)

पौषः-10-11 ,वृषभः-रोहिणी🌛🌌 , मकरः-उत्तराषाढा-10-07🌞🌌 , तपः-11-01🌞🪐 , भानुः

  • Indian civil date: 1945-11-01, Islamic: 1445-07-10 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►19:27; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►27:50!; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुक्लः►09:43; ब्राह्मः►
  • २|🌛-🌞|करणम् — वणिजा►07:24; भद्रा►19:27; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (33.32° → 33.11°), मङ्गलः (18.15° → 18.41°), बुधः (22.14° → 21.84°), शनिः (-34.75° → -33.84°), गुरुः (-95.86° → -94.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:20🌞-18:00🌇
चन्द्रः ⬆14:21 ⬇03:33*
शनिः ⬆08:46 ⬇20:26
गुरुः ⬆12:11 ⬇00:35*
मङ्गलः ⬇16:40 ⬆05:24*
शुक्रः ⬇15:34 ⬆04:21*
बुधः ⬇16:23 ⬆05:09*
राहुः ⬆11:14 ⬇23:26
केतुः ⬇11:14 ⬆23:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:29-10:54; मध्याह्नः—12:20-13:45; अपराह्णः—15:10-16:35; सायाह्नः—18:00-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:13-14:59; सायाह्नः-मु॰2—16:29-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:04-01:35

  • राहुकालः—16:35-18:00; यमघण्टः—12:20-13:45; गुलिककालः—15:10-16:35

  • शूलम्—प्रतीची (►11:11); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, अनध्यायः, काञ्ची ५५ जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती ३ आराधना #५००, केल्वा-दुर्ग-जयः #२८५, जयपुरे महाराष्ट्रकहत्या #२७२, तैत्तिरीय-उत्सर्गो रोहिण्याम्, त्रैलङ्ग-स्वामि-जयन्ती, द्विपुष्कर-योगः, मन्वादिः-(चाक्षुषः-[६]), सर्व-पुत्रदा-एकादशी

अनध्यायः

Anadhyayana on account of manvādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

  • 06:39→18:00

Anadhyayana during the day, since saṅkramaṇa happened during night time yesterday. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

द्विपुष्कर-योगः

  • 03:50→06:39

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. The dvipuṣkara occurs when the bhadrā tithis coincide with the same days as above, but with the dvipāda nakṣatras, which are mr̥gaśīrṣa, chitrā and dhaniṣṭhā. Like the tripuṣkara which gives a three-fold multiplier for śubha and aśubha, the dvipuṣkara has a two-fold effect.

त्रिपुष्कराख्योऽदितिवह्निविश्वद्वीशाजपादर्यमभेषु योगः।
भद्राख्यतिथ्योऽर्ककुजार्कजाश्चेच्छुभाशुभेषु त्रिगुणः प्रदिष्टः॥२६॥
द्विपुष्करो द्विगुणदचित्राचान्द्रवसुष्वपि।
त एव तिथिवाराश्चेद् गुरुर्वा कैश्चिदुच्यते॥२७॥
—मुहूर्तमाला

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

जयपुरे महाराष्ट्रकहत्या #२७२

Event occured on 1752-01-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, marATha soldiers and followers visiting Jaipur were massacred by rAjputs. From midday to midnight, about fifteen hundred men were killed outright, one thousand were wounded, only seventeen returned safely. Most of the wounded had broken their limbs in their attempt to jump from the rampart. Among those who were killed, many were higher officers of Jayappa’s army, about a hundred were Brahmans, many lady servants and there were even small children. This was a landmark event in marAtha-rAjput relations - earlier fraternity and cooperation were lost.

Context: Contrary to advice from peshva-s and the shiNDe minister Ramchandra Baba, malharrAv holkar had interfered in the Jaipur succession dispute, resulting in the suicide of the rightful ruler IshvarI singh and his family in desperation. This had sullied marATha reputation as being greedy and unprincipled. The other claimant, mAdhav singh (supported by marATha-s and some rAjputs) was installed on the throne on 29th December. Jayappa shiNDe arrived on Jan 6th. Maratha demand of one third or at least one fourth of Jaypur territory annoyed the new king and his ministers. He started plotting to destroy the marATha-s by cunning - inviting them for dinner and trying to poison food and water; calling them for talks and closing the gates - but they did not work out. The marAtha-s had come to admire the city and make purchases. But suddenly doors of the rampart were closed and massacre ensued.

Aftermath: Roads were closed to marATha-s, and their messengers were killed. mAdhavsingh pleaded innocence, requested peaceful settlement. marAtha-s had to acquiesce as they did not have sufficient strength to storm the fort. But he was hardly sincere - avoided payment while supplies to marATha-s were cut off.

Details

काञ्ची ५५ जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती ३ आराधना #५००

Observed on Śukla-Ēkādaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4625 (Kali era).

Heaps of merits embodied as the son of Purāri and Śrīmati of the town Aśmaśālapura on the banks of the sweet river Maṇimukta, Aruṇagiri governed the preceptorship of the Pīṭha surrounded by the four oceans as preceptor candracūḍa. Thus having imparted the teachings to me, the insignificant among disciples and guiding me through all aspects relating to the Pīṭha, the preceptor who stayed at the Maṭha for only six years at siddhi in a moment, He merged in the Eternal Bliss, the Supreme Effulgence, devoid of calamities at the dawn of eleventh day of bright fortnight of the Mārgaśīrṣa month in the year Āṅgīrasa at Kañci.

मधुरितमणिमुक्तामुग्धतीराश्मशाला-
पुरतिलकपुरारिश्रीमतीपुण्यपुञ्जम्।
अरुणगिरिरभार्षीद् अद्वयाचार्यमुद्रां
चतुरुदधिपटायां चन्द्रचूडेन्द्रनामा॥१०८॥
इत्थं मामनुशिष्य शिष्यकणिशं तांस्तान् समस्तांस्ततः
सन्दर्श्य क्षणतः स सिद्धिमसदद् वर्षान् षडेव स्थितः।
काञ्च्यामाङ्गिरसे सहस्यधवलैकादश्यहे प्रत्युष-
स्यापत् सिद्धिमनापदि प्रतिपदं सच्चित्सुखे ज्योतिषि॥१०९॥
—पुण्यश्लोकमञ्जरी

Details

केल्वा-दुर्ग-जयः #२८५

Event occured on 1739-01-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

Marathas again attacked Kelwa. The Maratha attack was greatly resisted by Portuguese garrison. Marathas burnt a gun-powder depot in the fort, which caused a huge blast, claiming many Portuguese lives.

Context

Marathas found Kelwa fort difficult to conquer initially. Initially Chimaji Appa gave the command of this mission to conquer Kelve to Vitthal Vishwanath & Awaji Kawade. But the Marathas had to retreat due to strong Portuguese counter-attack. After that to conquer Kelwa, Peshwa Bajirao changed the command to Ramchandra Hari Patwardhan. He also had to retreat. This infuriated many Maratha Sardars, & even Peshwa Bajirao. Bajirao ordered Ramchandra to take strict action against the wrongdoers & deserters!

Details

मन्वादिः-(चाक्षुषः-[६])

Observed on Śukla-Ēkādaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

सर्व-पुत्रदा-एकादशी

The Shukla-paksha Ekadashi of pauṣa month is known as putradā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

तैत्तिरीय-उत्सर्गो रोहिण्याम्

Observed on Rōhiṇī nakshatra of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

आपस्तम्बसूत्रेषु

तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

प्रक्रिया

Details

त्रैलङ्ग-स्वामि-जयन्ती

Observed on Śukla-Ēkādaśī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Paramahamsa described Him as “walking Shiva of Varanasi”

Details