2024-01-24

(चि॰)

पौषः-10-14 ,मिथुनम्-पुनर्वसुः🌛🌌 , मकरः-उत्तराषाढा-10-10🌞🌌 , तपः-11-04🌞🪐 , बुधः

  • Indian civil date: 1945-11-04, Islamic: 1445-07-13 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►21:50; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►22:10; श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वैधृतिः►07:36; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरजा►09:12; वणिजा►21:50; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-93.03° → -92.10°), शनिः (-32.03° → -31.12°), मङ्गलः (18.93° → 19.19°), शुक्रः (32.68° → 32.47°), बुधः (21.20° → 20.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:20🌞-18:02🌇
चन्द्रः ⬆16:59 ⬇06:07*
शनिः ⬆08:35 ⬇20:15
गुरुः ⬆12:00 ⬇00:24*
मङ्गलः ⬇16:38 ⬆05:22*
शुक्रः ⬇15:38 ⬆04:25*
बुधः ⬇16:29 ⬆05:15*
राहुः ⬆11:02 ⬇23:14
केतुः ⬇11:02 ⬆23:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:55; मध्याह्नः—12:20-13:46; अपराह्णः—15:11-16:36; सायाह्नः—18:02-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:14-15:00; सायाह्नः-मु॰2—16:31-17:16; सायाह्नः-मु॰3—17:16-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:05-01:36

  • राहुकालः—12:20-13:46; यमघण्टः—08:04-09:30; गुलिककालः—10:55-12:20

  • शूलम्—उदीची (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, कपाली तॆप्पोत्सवम्, काञ्ची ८ जगद्गुरु श्री-कैवल्यानन्दयोगेन्द्र सरस्वती आराधना #१९९५

अनध्यायः

Observed on Śukla-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

काञ्ची ८ जगद्गुरु श्री-कैवल्यानन्दयोगेन्द्र सरस्वती आराधना #१९९५

Observed on Śukla-Caturdaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3130 (Kali era).

Son of Śivayya of Śrīśaila, known as Manganna, held that position by his directions and became well-known as Kaivalya Yogi, ascended to the status of a Rājayogi and remaining (in that position) for eighty three years accomplished realisation in the evening of Makarasaṅkrānti of the year Sarvadhāri.

श्रीशैलीयशिवय्यसूनुरदधात् तस्याज्ञया तत् पदं
मङ्गण्णार्य इति श्रुतः परमहो कैवल्ययोगिप्रथः।
आरूढः शिवराजयोगपदवीं तिष्ठंस्त्र्यशीतिं समाः
सिद्धोऽभूत् स च सर्वधारिमकरक्रान्तौ च सायाहनि॥१६॥
—पुण्यश्लोकमञ्जरी

Details

कपाली तॆप्पोत्सवम्

Details