2024-01-28

(चि॰)

पौषः-10-18 ,सिंहः-मघा🌛🌌 , मकरः-श्रवणः-10-14🌞🌌 , तपः-11-08🌞🪐 , भानुः

  • Indian civil date: 1945-11-08, Islamic: 1445-07-17 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►30:11!; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मघा►15:50; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सौभाग्यः►08:46; शोभनः►
  • २|🌛-🌞|करणम् — वणिजा►16:52; भद्रा►30:11!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (19.97° → 20.22°), बुधः (19.69° → 19.27°), गुरुः (-89.31° → -88.39°), शनिः (-28.41° → -27.50°), शुक्रः (31.82° → 31.61°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:21🌞-18:04🌇
चन्द्रः ⬇08:13 ⬆20:17
शनिः ⬆08:21 ⬇20:02
गुरुः ⬆11:46 ⬇00:10*
मङ्गलः ⬇16:35 ⬆05:19*
शुक्रः ⬇15:44 ⬆04:31*
बुधः ⬇16:38 ⬆05:22*
राहुः ⬆10:45 ⬇22:57
केतुः ⬇10:45 ⬆22:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:21-13:47; अपराह्णः—15:12-16:38; सायाह्नः—18:04-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—11:58-12:44; अपराह्णः-मु॰2—14:15-15:01; सायाह्नः-मु॰2—16:32-17:18; सायाह्नः-मु॰3—17:18-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:06-01:37

  • राहुकालः—16:38-18:04; यमघण्टः—12:21-13:47; गुलिककालः—15:12-16:38

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्

उत्सवाः

  • तिरुमऴिचैयाऴ्वार् तिरुनक्षत्तिरम्

तिरुमऴिचैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Maghā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details