2024-01-29

(चि॰)

पौषः-10-19 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मकरः-श्रवणः-10-15🌞🌌 , तपः-11-09🌞🪐 , सोमः

  • Indian civil date: 1945-11-09, Islamic: 1445-07-18 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►18:55; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शोभनः►09:40; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवम्►19:32; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (31.61° → 31.39°), गुरुः (-88.39° → -87.47°), मङ्गलः (20.22° → 20.48°), शनिः (-27.50° → -26.60°), बुधः (19.27° → 18.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:21🌞-18:04🌇
चन्द्रः ⬇08:50 ⬆21:02
शनिः ⬆08:17 ⬇19:58
गुरुः ⬆11:42 ⬇00:06*
मङ्गलः ⬇16:35 ⬆05:18*
शुक्रः ⬇15:45 ⬆04:32*
बुधः ⬇16:40 ⬆05:24*
राहुः ⬆10:41 ⬇22:53
केतुः ⬇10:41 ⬆22:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:21-13:47; अपराह्णः—15:13-16:38; सायाह्नः—18:04-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:06-01:37

  • राहुकालः—08:04-09:30; यमघण्टः—10:56-12:21; गुलिककालः—13:47-15:13

  • शूलम्—प्राची (►09:42); परिहारः–दधि

उत्सवाः

  • प्रतापसिंह-मृत्युः #४२७, लम्बोदर-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

लम्बोदर-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as lambōdara-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, chanting the shloka mentioned.

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details

प्रतापसिंह-मृत्युः #४२७

Event occured on 1597-01-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

Maharana Pratap passes away due to injuries in a hunting accident at Chavand.

Context

11 years earlier, he’d reconquered all of mewar from Mogols, except Ajmer, Chittorgarh & Mandalgarh.

Aftermath

He was succeeded by “Chakraveer” Amar Singh, at Chavand, the capital his father had built. Amar Singh resisted till 1615, when he was coerced by his council to submit under honorable and favorable terms.

Details