2024-02-02

(चि॰)

पौषः-10-22 ,तुला-स्वाती🌛🌌 , मकरः-श्रवणः-10-19🌞🌌 , तपः-11-13🌞🪐 , शुक्रः

  • Indian civil date: 1945-11-13, Islamic: 1445-07-22 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:03; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — स्वाती►29:55!; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शूलः►12:51; गण्डः►
  • २|🌛-🌞|करणम् — बवम्►16:03; बालवम्►28:47!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-23.90° → -23.00°), मङ्गलः (21.24° → 21.49°), शुक्रः (30.73° → 30.51°), गुरुः (-84.73° → -83.82°), बुधः (17.46° → 16.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:22🌞-18:06🌇
चन्द्रः ⬇11:18 ⬆00:08*
शनिः ⬆08:03 ⬇19:44
गुरुः ⬆11:28 ⬇23:52
मङ्गलः ⬇16:33 ⬆05:15*
शुक्रः ⬇15:51 ⬆04:37*
बुधः ⬇16:51 ⬆05:33*
राहुः ⬆10:25 ⬇22:37
केतुः ⬇10:25 ⬆22:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:22-13:48; अपराह्णः—15:14-16:40; सायाह्नः—18:06-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:17-15:03; सायाह्नः-मु॰2—16:34-17:20; सायाह्नः-मु॰3—17:20-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:07-01:37

  • राहुकालः—10:56-12:22; यमघण्टः—15:14-16:40; गुलिककालः—08:04-09:30

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, तालिकोट-युद्धम् #४५९, तै-वॆळ्ळिक्किऴमै, पञ्च-पर्व-पूजा (अष्टमी), पौष-अष्टका-पूर्वेद्युः, विवेकानन्द-जन्मदिनम् #१६२, शाहाजी-मृत्युः #३६०

अनध्यायः

The three days around the Ashtaka Shraaddha of mārgaśīrṣa, pauṣa and māgha month are anadhyayana days, where one is not supposed to learn the Vedas.

मार्गशीर्षे तथा पौषे माघमासे तथैव च॥७६॥
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पौष-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays

शाहाजी-मृत्युः #३६०

Event occured on 1664-02-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

shAhaji father of shivAjI died

Details

तालिकोट-युद्धम् #४५९

Event occured on 1565-02-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

battle of tAlikoTa. jihAdi forces won a major victory against the forces of vijayanagara and beheaded rAmarAya - thanks supposedly in part to betrayal by two muslim generals.

Details

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details

विवेकानन्द-जन्मदिनम् #१६२

Observed on Kr̥ṣṇa-Saptamī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4963 (Kali era).

Details