2024-02-04

(चि॰)

पौषः-10-24 ,वृश्चिकः-विशाखा🌛🌌 , मकरः-श्रवणः-10-21🌞🌌 , तपः-11-15🌞🪐 , भानुः

  • Indian civil date: 1945-11-15, Islamic: 1445-07-24 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►17:50; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — विशाखा►07:19; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वृद्धिः►12:09; ध्रुवः►
  • २|🌛-🌞|करणम् — गरजा►17:50; वणिजा►29:44!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-82.92° → -82.01°), शुक्रः (30.29° → 30.07°), शनिः (-22.10° → -21.20°), बुधः (16.47° → 15.96°), मङ्गलः (21.74° → 21.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:22🌞-18:07🌇
चन्द्रः ⬇12:46 ⬆01:55*
शनिः ⬆07:56 ⬇19:37
गुरुः ⬆11:21 ⬇23:45
मङ्गलः ⬇16:31 ⬆05:13*
शुक्रः ⬇15:54 ⬆04:40*
बुधः ⬇16:56 ⬆05:37*
राहुः ⬆10:16 ⬇22:28
केतुः ⬇10:16 ⬆22:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:04; साङ्गवः—09:30-10:56; मध्याह्नः—12:22-13:48; अपराह्णः—15:14-16:41; सायाह्नः—18:07-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:24; प्रातः-मु॰2—07:24-08:10; साङ्गवः-मु॰2—09:42-10:28; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:17-15:03; सायाह्नः-मु॰2—16:35-17:21; सायाह्नः-मु॰3—17:21-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:48; मध्यरात्रिः—23:07-01:37

  • राहुकालः—16:41-18:07; यमघण्टः—12:22-13:48; गुलिककालः—15:14-16:41

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, चौरि-चौर-दाहः #१०४, पौष-अन्वष्टका-श्राद्धम्, भीष्म-जयन्ती

अनध्यायः

The three days around the Ashtaka Shraaddha of mārgaśīrṣa, pauṣa and māgha month are anadhyayana days, where one is not supposed to learn the Vedas.

मार्गशीर्षे तथा पौषे माघमासे तथैव च॥७६॥
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

भीष्म-जयन्ती

Observed on Kr̥ṣṇa-Navamī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

चौरि-चौर-दाहः #१०४

Event occured on 1920-02-04 (gregorian).

The Chauri Chaura incident took place on 4 February 1922 at Chauri Chaura in the Gorakhpur district of the United Province (modern Uttar Pradesh) in British India, when a large group of protesters participating in the Non-cooperation movement, clashed with police who opened fire. In retaliation the demonstrators attacked and set fire to a police station, killing all of its occupants. The incident led to the death of three civilians and 22 policemen.

On Feb 2, agitators led by a retired Army soldier named Bhagwan Ahir, protested against high food prices and liquor sale in the marketplace. They had been arrested.

MK Gandhi, who was strictly against violence, halted the non-co-operation movement on the national level on 12 February 1922, as a direct result of this incident. 19 arrested demonstrators were sentenced to death and 110 to imprisonment for life by the British authorities.

Details

पौष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays