2024-02-12

(चि॰)

माघः-11-03 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मकरः-श्रविष्ठा-10-29🌞🌌 , तपः-11-23🌞🪐 , सोमः

  • Indian civil date: 1945-11-23, Islamic: 1445-08-02 Shaʿbān, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►17:44; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►14:55; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सिद्धः►26:34!; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:24; गरजा►17:44; वणिजा►28:10!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनिः (-14.94° → -14.05°), बुधः (12.01° → 11.39°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (28.51° → 28.29°), गुरुः (-75.78° → -74.91°), मङ्गलः (23.72° → 23.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:23🌞-18:10🌇
चन्द्रः ⬆08:20 ⬇20:44
शनिः ⬆07:28 ⬇19:10
गुरुः ⬆10:53 ⬇23:18
मङ्गलः ⬇16:27 ⬆05:06*
शुक्रः ⬇16:07 ⬆04:48*
बुधः ⬇17:20 ⬆05:54*
राहुः ⬆09:43 ⬇21:55
केतुः ⬇09:43 ⬆21:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:03; साङ्गवः—09:29-10:56; मध्याह्नः—12:23-13:49; अपराह्णः—15:16-16:43; सायाह्नः—18:10-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:22; प्रातः-मु॰2—07:22-08:08; साङ्गवः-मु॰2—09:41-10:27; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:37-17:23; सायाह्नः-मु॰3—17:23-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:46; मध्यरात्रिः—23:08-01:37

  • राहुकालः—08:03-09:29; यमघण्टः—10:56-12:23; गुलिककालः—13:49-15:16

  • शूलम्—प्राची (►09:41); परिहारः–दधि

उत्सवाः

  • अनध्यायः, शान्ता-वरकुन्द-चतुर्थी

अनध्यायः

  • 18:10→06:35

Anadhyayana during the night, as it precedes saṅkramaṇa during the day tomorrow. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

शान्ता-वरकुन्द-चतुर्थी

Observed on Śukla-Caturthī tithi of Māghaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

माघशुक्लचतुर्थ्यां तु कुन्दपुष्पैः सदाशिवम्।
सम्पूज्य यो हि नक्ताऽऽशी सम्प्राप्नोति श्रियं नरः॥

माघे मासि तथा शुक्ला या चतुर्थी महीपते।
सा शान्ता शान्तिदा नित्यं शान्तिं कुर्यात् सदैव हि॥६॥
स्नानदानादिकं कर्म सर्वमस्यां कृतं विभो।
भवेत्सहस्रगुणितं प्रसादात्तस्य दन्तिनः॥७॥
कृतोपवासो यस्तस्यां पूजयेद्विघ्ननायकम्।
तस्य होमादिकं कर्म भवेत्साहस्रिकं नृप॥८॥
लवणं च गुडं शाकं गुडापूपांश्च भारत।
दत्त्वा भक्त्या तु विप्रेभ्यः फलं साहस्रिकं भजेत्॥९॥
विशेषतः स्त्रियो राजन् पूजयन्तो गुरुं नृप।
गुडलवणघृतैर्वीर सदा स्युर्भाग्यसंयुताः॥१०॥
(श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायतः)

Details