2024-02-18

(चि॰)

माघः-11-09 ,वृषभः-रोहिणी🌛🌌 , कुम्भः-श्रविष्ठा-11-06🌞🌌 , तपः-11-29🌞🪐 , भानुः

  • Indian civil date: 1945-11-29, Islamic: 1445-08-08 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►08:15; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►09:21; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वैधृतिः►12:36; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवम्►08:15; तैतिलम्►20:29; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.08° → 7.37°), शनिः (-9.60° → -8.71°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (25.17° → 25.41°), गुरुः (-70.56° → -69.70°), शुक्रः (27.16° → 26.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:22🌞-18:11🌇
चन्द्रः ⬆13:09 ⬇02:23*
शनिः ⬆07:07 ⬇18:49
गुरुः ⬆10:32 ⬇22:58
मङ्गलः ⬇16:23 ⬆05:00*
शुक्रः ⬇16:16 ⬆04:54*
बुधः ⬇17:39 ⬆06:07*
राहुः ⬆09:19 ⬇21:30
केतुः ⬇09:19 ⬆21:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:01; साङ्गवः—09:28-10:55; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:44; सायाह्नः—18:11-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:20; प्रातः-मु॰2—07:20-08:07; साङ्गवः-मु॰2—09:40-10:26; पूर्वाह्णः-मु॰2—11:59-12:46; अपराह्णः-मु॰2—14:19-15:05; सायाह्नः-मु॰2—16:38-17:25; सायाह्नः-मु॰3—17:25-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:44; मध्यरात्रिः—23:08-01:36

  • राहुकालः—16:44-18:11; यमघण्टः—12:22-13:50; गुलिककालः—15:17-16:44

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, काञ्ची ११ जगद्गुरु श्री-शिवानन्द चिद्घनेन्द्र सरस्वती आराधना #१८५२, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि, मध्व-नवमी, श्यामळानवरात्र-समापनम्

अनध्यायः

  • 18:11→06:33

Anadhyayana during the night, as it precedes saṅkramaṇa during the day tomorrow. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

काञ्ची ११ जगद्गुरु श्री-शिवानन्द चिद्घनेन्द्र सरस्वती आराधना #१८५२

Observed on Śukla-Daśamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3273 (Kali era).

The boy Īśvara, son of Ujjvala bhaṭṭa of Karnataka, known as Cidghana, who approached Sureśvara and acquired the knowledge of bhāṣyas etc., having got his (Sureśvara’s) responsibility and remaining in the Pīṭha there, this Cidghana spent forty-five years as if Śiva Himself had come there to grant liberation to those who seek liberation. Revered by the wise, Cidghana having placed Vātsyāyāna, the initiated who was hailed as Hari arrived from Milky Ocean, and imparting the precepts He had attained his form, the pure consciousness on the tenth day of the bright fortnight in the month of Jyeṣṭha in the year Virodhikṛt of the Kali era.

कर्णाटोज्ज्वलसूनुरीश्वरवटुः श्रित्वा सुरेशं चिरात्
श्रीभाष्याद्युपलभ्य तस्य च धुरामासाद्य पीठे वसन्।
निन्ये तत्र शिवाः (४५) समाः शिव इव श्रेयोऽर्थिनां देहिनां
दातुं श्रेय उपागतोऽयमिव यः श्रीचिद्घनाख्यो बभौ॥२१॥
प्राप्तं क्षीरसरित्तटाद् हरिरिति ख्यातं च वात्स्यायनं
पीठे स्वे विनिवेश्य दत्तनियमं सञ्चार्य च प्रक्रियाम्।
कल्यब्दे च विरोधिकृत्यनुतपं(पः?) शुद्धे दशम्यामगात्
स्वं रूपं परमं सुधीशतनुतः श्रीचिद्घनश्चिद्घनम्॥२२॥
—पुण्यश्लोकमञ्जरी

Details

मध्व-नवमी

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

dehatyAga of madhvAchArya.

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the sixth day of the festival.

Details

श्यामळानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details