2024-02-23

(चि॰)

माघः-11-14 ,कर्कटः-आश्रेषा🌛🌌 , कुम्भः-शतभिषक्-11-11🌞🌌 , तपस्यः-12-05🌞🪐 , शुक्रः

  • Indian civil date: 1945-12-04, Islamic: 1445-08-13 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►15:34; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►19:23; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शोभनः►12:44; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजा►15:34; भद्रा►28:45!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनिः (-5.17° → -4.28°), बुधः (4.38° → 3.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-66.28° → -65.43°), मङ्गलः (26.36° → 26.59°), शुक्रः (26.01° → 25.78°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:22🌞-18:12🌇
चन्द्रः ⬆17:26 ⬇06:12*
शनिः ⬆06:49 ⬇18:32
गुरुः ⬆10:15 ⬇22:42
मङ्गलः ⬇16:20 ⬆04:55*
शुक्रः ⬇16:23 ⬆04:58*
बुधः ⬇17:56 ⬆06:18*
राहुः ⬆08:58 ⬇21:09
केतुः ⬇08:58 ⬆21:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:59; साङ्गवः—09:27-10:54; मध्याह्नः—12:22-13:50; अपराह्णः—15:17-16:45; सायाह्नः—18:12-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:18; प्रातः-मु॰2—07:18-08:05; साङ्गवः-मु॰2—09:38-10:25; पूर्वाह्णः-मु॰2—11:59-12:45; अपराह्णः-मु॰2—14:19-15:06; सायाह्नः-मु॰2—16:39-17:26; सायाह्नः-मु॰3—17:26-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:42; मध्यरात्रिः—23:08-01:36

  • राहुकालः—10:54-12:22; यमघण्टः—15:17-16:45; गुलिककालः—07:59-09:27

  • शूलम्—प्रतीची (►11:12); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, तिरुच्चॆन्दूर् मुरुगऩ् तॆप्पम्, पञ्च-पर्व-पूजा (पूर्णिमा), वेङ्कटाचले पूर्णिमा-गरुड-सेवा

अनध्यायः

Observed on Śukla-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

तिरुच्चॆन्दूर् मुरुगऩ् तॆप्पम्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the eleventh and penultimate day of the festival. The main feature of the day is the ‘float’ festival or teppam.

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details