2024-02-25

(चि॰)

माघः-11-16 ,सिंहः-पूर्वफल्गुनी🌛🌌 , कुम्भः-शतभिषक्-11-13🌞🌌 , तपस्यः-12-07🌞🪐 , भानुः

  • Indian civil date: 1945-12-06, Islamic: 1445-08-15 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►20:36; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►25:22!; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सुकर्म►14:25; धृतिः►
  • २|🌛-🌞|करणम् — बालवम्►07:17; कौलवम्►20:36; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनिः (-3.40° → -2.52°), बुधः (2.79° → 1.97°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (26.83° → 27.06°), शुक्रः (25.55° → 25.32°), गुरुः (-64.58° → -63.74°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:22🌞-18:13🌇
चन्द्रः ⬇06:50 ⬆18:59
शनिः ⬆06:42 ⬇18:25
गुरुः ⬆10:08 ⬇22:35
मङ्गलः ⬇16:19 ⬆04:53*
शुक्रः ⬇16:26 ⬆05:00*
बुधः ⬇18:03 ⬆06:23*
राहुः ⬆08:50 ⬇21:01
केतुः ⬇08:50 ⬆21:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:58; साङ्गवः—09:26-10:54; मध्याह्नः—12:22-13:49; अपराह्णः—15:17-16:45; सायाह्नः—18:13-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:17; प्रातः-मु॰2—07:17-08:04; साङ्गवः-मु॰2—09:38-10:25; पूर्वाह्णः-मु॰2—11:58-12:45; अपराह्णः-मु॰2—14:19-15:06; सायाह्नः-मु॰2—16:39-17:26; सायाह्नः-मु॰3—17:26-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:41; मध्यरात्रिः—23:08-01:35

  • राहुकालः—16:45-18:13; यमघण्टः—12:22-13:49; गुलिककालः—15:17-16:45

  • शूलम्—प्रतीची (►11:11); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, काञ्ची ५१ जगद्गुरु श्री-विद्यातीर्थेन्द्र सरस्वती आराधना #६३९, त्रिपुष्कर-योगः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

अनध्यायः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of prathamā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself! Interestingly, Lord Hanuman also remarks while describing the condition of Sita Devi to the rest of the vanaras and Rkshas that she was frail by nature, had further grown emaciated, owing to separation from her beloved Shri Rama, much like the vidyā of a scholar continuing his studies on a pratipat!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेत्॥
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥
तथा रामायणे हनुमद्वचनम्—
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥५-५९-३१॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

काञ्ची ५१ जगद्गुरु श्री-विद्यातीर्थेन्द्र सरस्वती आराधना #६३९

Observed on Kr̥ṣṇa-Prathamā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4486 (Kali era).

Sarvajñaviṣṇu (name of Śrī Vidyātīrtha before initiation), son of Śārṅgapāṇi) of Bilvaranya received initiation into asceticism from the sage preceptor Chandraśekhara; remaining in the seat of the master, engrossed in/attached to the worship of Lord Yogeśa and the Goddess who dwells in the Cakrarāja, He was surrounded by the eminent saints—Śrī Mādhava, Bukka and Bhārati tīrtha. He decorated the seat by remaining in Kāṅci only for seventy-three years and after directing eight disciples who shone like the presiding deities of eight quarters to take care of the Pīṭha, He, the steadfast one, resorting to the peaks of Himalayas with the only companion disciple, Śaṅkarānanda, observed severe penance for fifteen years. This preceptor, in the course of penance itself, as the attending disciple was looking at, merged in the Supreme Effulgence of the Sun on the pratipad (first day) of the bright fortnight of the Māgha month in the year Raktākṣī. The disciple too afflicted with grief heavily returned to his Maṭha. In the meantime, the eight disciples too protected the Pīṭha as per the directions; gladdened on seeing the disciple Śaṅkarānanda, they entered into that Maṭha of their preceptor. This preceptor, adored by Śrī Vidyāraṇya, Saccidānanda and others is also known popularly as Vidyānātha, Vidyeśa, Vidyāśaṅkara, Vidyātīrtha and Śaṅkarānandaguru.

बिल्वारण्यजशार्ङ्गपाणितनयः सर्वज्ञविष्णुः श्रयन्
सन्न्यासं गुरुचन्द्रशेखरमुनेरास्थाय पीठीं गुरोः
योगेशस्य च चक्रराजवसतेर्देव्याश्च सक्तोऽर्चने
श्रीमन्माधवबुक्कभारतियतिप्रष्ठैर्महिष्ठैर्वृतः॥९८॥
काञ्च्यामेव स सप्ततिं त्रिसहितां वर्षान् विभूष्यासनं
शिष्यानष्ट दिशागजायितयतीन् आदिश्य पीठावने।
यावत्पञ्चदशाब्दपूर्ति हिमवच्छृङ्गाश्रयः शङ्करा-
नन्दैकानुचरश्चचार परमं धीरस्तपो दुश्चरम्॥९९॥
तपस्यन्नेवासौ तरुणतरणेर्धाम्नि परमे
निलीनोऽन्तर्हित्या निमिषति च पार्श्वे परिचरे।
श्रितो रक्ताक्ष्यब्दे प्रतिपदि तपस्येष बहुले
श्वसन् शिष्योऽप्यार्त्या न्यवृतद् असदत् स्वं च स मठम्॥१००॥
अत्रान्तरेऽष्टापि यथानियोगम् आचार्यपीठीम् अविरोधमावुः।
तं शङ्करानन्दम् उदीक्ष्य हृष्टाः देष्टुर्मठं तं निरवीविशन्त॥१०१॥
—पुण्यश्लोकमञ्जरी

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

त्रिपुष्कर-योगः

  • 01:22→06:30

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations