2024-02-26

(चि॰)

माघः-11-17 ,सिंहः-उत्तरफल्गुनी🌛🌌 , कुम्भः-शतभिषक्-11-14🌞🌌 , तपस्यः-12-08🌞🪐 , सोमः

  • Indian civil date: 1945-12-07, Islamic: 1445-08-16 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►23:16; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►28:29!; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — धृतिः►15:23; शूलः►
  • २|🌛-🌞|करणम् — तैतिलम्►09:56; गरजा►23:16; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.97° → 1.13°), शनिः (-2.52° → -1.63°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.32° → 25.09°), मङ्गलः (27.06° → 27.29°), गुरुः (-63.74° → -62.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:21🌞-18:13🌇
चन्द्रः ⬇07:26 ⬆19:44
शनिः ⬆06:38 ⬇18:22
गुरुः ⬆10:05 ⬇22:32
मङ्गलः ⬇16:19 ⬆04:52*
शुक्रः ⬇16:27 ⬆05:00*
बुधः ⬇18:07 ⬆06:25*
राहुः ⬆08:46 ⬇20:57
केतुः ⬇08:46 ⬆20:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:58; साङ्गवः—09:26-10:54; मध्याह्नः—12:21-13:49; अपराह्णः—15:17-16:45; सायाह्नः—18:13-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:17; प्रातः-मु॰2—07:17-08:04; साङ्गवः-मु॰2—09:37-10:24; पूर्वाह्णः-मु॰2—11:58-12:45; अपराह्णः-मु॰2—14:19-15:06; सायाह्नः-मु॰2—16:39-17:26; सायाह्नः-मु॰3—17:26-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:41; मध्यरात्रिः—23:08-01:35

  • राहुकालः—07:58-09:26; यमघण्टः—10:54-12:21; गुलिककालः—13:49-15:17

  • शूलम्—प्राची (►09:37); परिहारः–दधि

उत्सवाः

  • सावर्कर-वीरस्य प्रायोपवेशः #५८

सावर्कर-वीरस्य प्रायोपवेशः #५८

Event occured on 1966-02-26 (gregorian).

On this day, vIra sAvarkara fasted to death (unlike dramabaazi seen in recent years). Besides inspiring the likes of rAjaguru and madana lAla Dhingra, he worked for hindu recruitment into british military, which proved crucial during the partition.

Details