2024-03-01

(चि॰)

माघः-11-21 ,तुला-स्वाती🌛🌌 , कुम्भः-शतभिषक्-11-18🌞🌌 , तपस्यः-12-12🌞🪐 , शुक्रः

  • Indian civil date: 1945-12-11, Islamic: 1445-08-20 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►12:47; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ध्रुवः►18:11; व्याघातः►
  • २|🌛-🌞|करणम् — गरजा►19:12; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.47° → -2.37°), शनिः (1.01° → 1.89°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (24.39° → 24.15°), मङ्गलः (27.98° → 28.21°), गुरुः (-60.39° → -59.56°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:28-12:21🌞-18:14🌇
चन्द्रः ⬇09:57 ⬆22:53
शनिः ⬇18:08 ⬆06:21*
गुरुः ⬆09:52 ⬇22:19
मङ्गलः ⬇16:16 ⬆04:48*
शुक्रः ⬇16:32 ⬆05:03*
बुधः ⬆06:33 ⬇18:22
राहुः ⬆08:30 ⬇20:40
केतुः ⬇08:30 ⬆20:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:56; साङ्गवः—09:24-10:52; मध्याह्नः—12:21-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:15; प्रातः-मु॰2—07:15-08:02; साङ्गवः-मु॰2—09:36-10:23; पूर्वाह्णः-मु॰2—11:57-12:44; अपराह्णः-मु॰2—14:18-15:06; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:39; मध्यरात्रिः—23:07-01:34

  • राहुकालः—10:52-12:21; यमघण्टः—15:17-16:46; गुलिककालः—07:56-09:24

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, यशोदा-जयन्ती, शिवराजो जातः #३९४

अनध्यायः

  • 18:14→06:27

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

शिवराजो जातः #३९४

Event occured on 1630-03-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day was born the great rAjan shivAjI (It was phAlguna k3), about whom bhUShaNa wrote “चारौ वर्ण धर्म छोडि
कलमा नेवाज पढि
सिवाजी न होतो तौ
सुनति होत सबकी” 🙏🙏

Source of the date are two close contemporary sources: jedhe shekavali and shivabharat.

Details

यशोदा-जयन्ती

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details