2024-03-02

(चि॰)

माघः-11-21 ,तुला-विशाखा🌛🌌 , कुम्भः-शतभिषक्-11-19🌞🌌 , तपस्यः-12-13🌞🪐 , शनिः

  • Indian civil date: 1945-12-12, Islamic: 1445-08-21 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►07:54; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►14:40; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्याघातः►18:03; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजा►07:54; भद्रा►20:25; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.37° → -3.27°), शनिः (1.89° → 2.77°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (28.21° → 28.44°), गुरुः (-59.56° → -58.73°), शुक्रः (24.15° → 23.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:27-12:21🌞-18:14🌇
चन्द्रः ⬇10:40 ⬆23:45
शनिः ⬇18:04 ⬆06:17*
गुरुः ⬆09:48 ⬇22:16
मङ्गलः ⬇16:16 ⬆04:47*
शुक्रः ⬇16:34 ⬆05:03*
बुधः ⬆06:35 ⬇18:25
राहुः ⬆08:25 ⬇20:36
केतुः ⬇08:25 ⬆20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:55; साङ्गवः—09:24-10:52; मध्याह्नः—12:21-13:49; अपराह्णः—15:17-16:46; सायाह्नः—18:14-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:14; प्रातः-मु॰2—07:14-08:01; साङ्गवः-मु॰2—09:36-10:23; पूर्वाह्णः-मु॰2—11:57-12:44; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:38; मध्यरात्रिः—23:07-01:34

  • राहुकालः—09:24-10:52; यमघण्टः—13:49-15:17; गुलिककालः—06:27-07:55

  • शूलम्—प्राची (►09:36); परिहारः–दधि

उत्सवाः

  • अनध्यायः, त्रिपुष्कर-योगः, निक्षुभार्क-सप्तमी, नोयाखलि-शान्तौ गान्धि-प्रयत्न-वैफल्यम् #७७, माघ-अष्टका-पूर्वेद्युः

अनध्यायः

The three days around the Ashtaka Shraaddha of mārgaśīrṣa, pauṣa and māgha month are anadhyayana days, where one is not supposed to learn the Vedas.

मार्गशीर्षे तथा पौषे माघमासे तथैव च॥७६॥
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

माघ-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays

निक्षुभार्क-सप्तमी

Observed on Kr̥ṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

nikṣubhā is the patnī of Surya Bhagavan. Worship Her along with arka (Surya) on nikṣubhārka-saptamī day.

सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत्।
स्त्री चैवाप्युत्तमं नाथं यत् कृत्वा लभते शृणु॥
निक्षुभार्कव्रतं भानोः सदा प्रीतिविवर्धनम्।
अवियोगकरं वीर धर्मकामार्थसाधकम्॥
सप्तम्यामथ षष्ठ्यां वा सङ्क्रान्तौ भानवे दिने।
हविषा हविर्होमं तु सोपवासः समाचरेत्॥
निक्षुभार्कस्य चैवार्चां कृत्वा स्वर्णमयीं शुभाम्।
राजतीं वाथ वाक्षीं वा स्नापयेच्च घृतादिभिः॥

Details

  • References
    • Bhavisyat Purana
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals

नोयाखलि-शान्तौ गान्धि-प्रयत्न-वैफल्यम् #७७

Event occured on 1947-03-02 (gregorian).

On this day, ‘mahAtmA’ MK Gandhi gave up and ended his Noakhali peace mission halfway and left for Bihar.

Context

On 18 October, Dr. Bidhan Chandra Roy personally communicated with Gandhi, appraising him of the massacre of Hindus in Noakhali and the plight of the Hindu women. At the evening prayer event, he mentioned this, and decided to visit Noakhali. Gandhi started for Noakhali on 6 November and reached Chaumuhani the next day. In the next seven weeks, he covered 116 miles and visited 47 villages. He organized prayer meetings, met local Muslim leaders, and tried to win their confidence. Still, stray incidents of violence and murder continued.

Gandhi’s stay in Noakhali was resented by the Muslim leadership. On 12 February 1947, while addressing a rally at Comilla, A. K. Fazlul Huq said that Gandhi’s presence in Noakhali had harmed Islam enormously. Towards the end of February 1947, it became vulgar. Gandhi’s route was deliberately dirtied every day and Muslims began to boycott his meetings. Gandhi discontinued his mission halfway and started for Bihar on 2 March 1947 at the request of the Muslim League leaders of Bengal. On 7 April, more than a month after leaving Noakhali, Gandhi received telegrams from Congress Party workers in Noakhali, describing attempts to burn Hindus alive. He responded that the situation in Noakhali required that the Hindus should either leave or perish.

Details

त्रिपुष्कर-योगः

  • 07:54→14:40

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations