2024-03-06

(चि॰)

माघः-11-25 ,धनुः-पूर्वाषाढा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-23🌞🌌 , तपस्यः-12-17🌞🪐 , बुधः

  • Indian civil date: 1945-12-16, Islamic: 1445-08-25 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►06:31; कृष्ण-एकादशी►28:14!; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►14:50; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्यतीपातः►11:30; वरीयान्►
  • २|🌛-🌞|करणम् — भद्रा►06:31; बवम्►17:27; बालवम्►28:14!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनिः (5.41° → 6.29°), बुधः (-6.06° → -6.99°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (29.12° → 29.34°), गुरुः (-56.26° → -55.44°), शुक्रः (23.21° → 22.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:20🌞-18:15🌇
चन्द्रः ⬇14:17 ⬆03:30*
शनिः ⬇17:51 ⬆06:03*
गुरुः ⬆09:35 ⬇22:03
मङ्गलः ⬇16:13 ⬆04:43*
शुक्रः ⬇16:39 ⬆05:05*
बुधः ⬆06:45 ⬇18:41
राहुः ⬆08:09 ⬇20:20
केतुः ⬇08:09 ⬆20:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:54; साङ्गवः—09:22-10:51; मध्याह्नः—12:20-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:12; प्रातः-मु॰2—07:12-07:59; साङ्गवः-मु॰2—09:34-10:21; पूर्वाह्णः-मु॰2—11:56-12:43; अपराह्णः-मु॰2—14:18-15:05; सायाह्नः-मु॰2—16:40-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:36; मध्यरात्रिः—23:06-01:32

  • राहुकालः—12:20-13:48; यमघण्टः—07:54-09:22; गुलिककालः—10:51-12:20

  • शूलम्—उदीची (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • कारि नायऩ्मार् (४८) गुरुपूजै, दिनक्षयः, प्रतापरावो हतः #३५०, राजारामो जातः #३५४, स्मार्त-विजया-एकादशी

दिनक्षयः

A day within which two consecutive tithis end is called dinakṣaya. On such days, dāna, japa, snāna, hōma yield many-fold puṇya. Such days are also good to propitiate the pitr̥-s, and for performing parāyaṇam of dhruvacharitam from śrīmadbhāgavatam etc.

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Varnashrama Dharma Kanda
  • Edit config file
  • Tags: RareDays

कारि नायऩ्मार् (४८) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Between the 6th and 9th centuries, in South India, there existed 63 ardent devotees of Lord Shiva, collectively known as the Nayanmars. These devout individuals, hailing from various walks of life including potters, fishermen, farmers, merchants, priests, hunters, and washermen, created devotional songs still sung by followers around the globe. Among these Nayanmars, Appar, Sambandar, and Sundarar, known for their Thevaram hymns, along with Manikkavasagar, are distinguished as the Samayacharyas or the ‘The Four’ (nālvar) revered teachers of the faith. They were instrumental in promoting the Shaiva Siddhanta philosophy and culture, effectively challenging the spread of Jainism and Buddhism. Their teachings centered around the concept that Shiva embodies love, and that embracing love for all beings and existence is essential in connecting with Shiva, the Supreme Being.

Kari Nayanmar, the 48th of the Nayanmars, hailed from Tirukadavur, and was a learned Tamil scholar. He regularly visited the three Tamil kings, earning a substantial amount of money through his recitations of Tamil Kovais (anthologies). Utilising his earnings, he constructed temples, actively promoting Shaivism. Furthermore, he dedicated himself to serving devotees of Lord Shiva, garnering him the Lord’s divine grace.

Details

  • References
    • 63 Nayanmar Saints by Swami Sivananda, published by The Divine Life Society
  • Edit config file
  • Tags: NayanmarGurupujai

प्रतापरावो हतः #३५०

Event occured on 1674-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning.

pratAparAv gujjar, fine general of shivAjI, died fighting Adil shAhI general Bahlul Khan (as ordered by shivAjI) at Nesari. (To the consternation of Shivaji, Prataprao had released Bahalol Khan along troops and the seized war material, when Bahalol Khan promised not to invade Maratha territories again.) A romantic tale (without evidence) is that pratAprAv rode in heedless after being censured by shivAjI.

Details

राजारामो जातः #३५४

Event occured on 1670-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day was born Rajaram, 2nd son of Ch Shivaji, who continued the struggle for Swarajya from Ginjee after Sambhaji’s brutal torture and execution for refusing to convert to Islam.

Details

स्मार्त-विजया-एकादशी

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details