2024-03-11

(चि॰)

फाल्गुनः-12-01 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-28🌞🌌 , तपस्यः-12-22🌞🪐 , सोमः

  • Indian civil date: 1945-12-21, Islamic: 1445-09-01 Ramaḍān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►10:45; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:01; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शुभः►11:55; शुक्लः►
  • २|🌛-🌞|करणम् — बवम्►10:45; बालवम्►20:57; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.72° → -11.63°), शनिः (9.80° → 10.68°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-52.18° → -51.37°), मङ्गलः (30.24° → 30.46°), शुक्रः (22.02° → 21.78°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:18🌞-18:15🌇
चन्द्रः ⬆06:54 ⬇19:24
शनिः ⬇17:34 ⬆05:46*
गुरुः ⬆09:19 ⬇21:47
मङ्गलः ⬇16:10 ⬆04:37*
शुक्रः ⬇16:45 ⬆05:07*
बुधः ⬆06:57 ⬇19:00
राहुः ⬆07:48 ⬇19:59
केतुः ⬇07:48 ⬆19:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:51; साङ्गवः—09:20-10:49; मध्याह्नः—12:18-13:48; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:09; प्रातः-मु॰2—07:09-07:57; साङ्गवः-मु॰2—09:32-10:20; पूर्वाह्णः-मु॰2—11:55-12:42; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:33; मध्यरात्रिः—23:06-01:31

  • राहुकालः—07:51-09:20; यमघण्टः—10:49-12:18; गुलिककालः—13:48-15:17

  • शूलम्—प्राची (►09:32); परिहारः–दधि

उत्सवाः

  • अनध्यायः, काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ आश्रम-स्वीकार-दिनम् #११६, खर्द-युद्धम् #२२९, चन्द्र-दर्शनम्, दर्श-स्थालीपाकः, दर्शेष्टिः, पयोव्रत-आरम्भः, पार्वण-प्रायश्चित्तावकाशः दर्शे, प्रतापसिंह-शासनारम्भः #४५२

पयोव्रत-आरम्भः

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

payōvratam observed by Aditi Devi begins today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्।
अर्चयेदरविन्दाक्षं भक्त्या परमयाऽऽन्वितः॥

Details

अनध्यायः

Observed on Śukla-Prathamā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of prathamā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself! Interestingly, Lord Hanuman also remarks while describing the condition of Sita Devi to the rest of the vanaras and Rkshas that she was frail by nature, had further grown emaciated, owing to separation from her beloved Shri Rama, much like the vidyā of a scholar continuing his studies on a pratipat!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेत्॥
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥
तथा रामायणे हनुमद्वचनम्—
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥५-५९-३१॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

चन्द्र-दर्शनम्

  • 18:15→19:24

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ आश्रम-स्वीकार-दिनम् #११६

Observed on Uttaraprōṣṭhapadā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5009 (Kali era).

jagadguru śrī~chandraśēkharēndra sarasvatī 7 was inducted into sannyāsāśramam on Friday, 15th February 1907, parābhava year, kumbha/adhika phālguna māsa śukla tr̥tīyā bhr̥guvāsaraḥ uttaraprōṣṭhapadā nakṣatram.

Details

खर्द-युद्धम् #२२९

Event occured on 1795-03-11 (gregorian).

marATha-s routed nizAm’s forces. After several skirmishes Nizams infantry under Raymond launched an attack on the Marathas but Scindia forces under Jivabadada Kerkar defeated them and launched a counter attack which proved to be decisive. The rest of the Hyderabad army fled to the fort of Kharda. The Nizam started negotiations and they were concluded in April 1795. Nizam ceded territory and paid an indemnity of Rupees 3 crores to Marathas.

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

प्रतापसिंह-शासनारम्भः #४५२

Event occured on 1572-03-11 (gregorian). Julian date was converted to Gregorian in this reckoning.

Mewar nobles support Maharana Pratap for the throne & force Jagmal (9th son of udayasiMha who died a couple of days ago) to step down. Jagmal departs to serve Mughals.

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details