2024-03-14

(चि॰)

फाल्गुनः-12-05 ,मेषः-अपभरणी🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-01🌞🌌 , तपस्यः-12-25🌞🪐 , गुरुः

  • Indian civil date: 1945-12-24, Islamic: 1445-09-04 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►23:26; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी►16:54; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►12:20; फाल्गुनः►

  • 🌛+🌞योगः — वैधृतिः►21:57; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवम्►12:21; बालवम्►23:26; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनिः (12.44° → 13.31°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (21.30° → 21.06°), मङ्गलः (30.90° → 31.12°), बुधः (-13.35° → -14.17°), गुरुः (-49.75° → -48.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:18🌞-18:15🌇
चन्द्रः ⬆09:19 ⬇22:22
शनिः ⬇17:23 ⬆05:35*
गुरुः ⬆09:09 ⬇21:38
मङ्गलः ⬇16:08 ⬆04:33*
शुक्रः ⬇16:49 ⬆05:08*
बुधः ⬆07:04 ⬇19:11
राहुः ⬆07:36 ⬇19:46
केतुः ⬇07:36 ⬆19:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:49; साङ्गवः—09:19-10:48; मध्याह्नः—12:18-13:47; अपराह्णः—15:17-16:46; सायाह्नः—18:15-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:08; प्रातः-मु॰2—07:08-07:55; साङ्गवः-मु॰2—09:31-10:18; पूर्वाह्णः-मु॰2—11:54-12:41; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:32; मध्यरात्रिः—23:05-01:30

  • राहुकालः—13:47-15:17; यमघण्टः—06:20-07:49; गुलिककालः—09:19-10:48

  • शूलम्—दक्षिणा (►14:17); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, कृत्तिका-व्रतम्, नवशेर-युद्धम् #२०१, मीन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, रवि-सङ्क्रमण-पुण्यकालः, वैधृति-श्राद्धम्, शिवराजः कुतुब्शाहम् मिलति #३४७, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, सावित्री-व्रतम्

अनध्यायः

Anadhyayana during the day and night, owing to saṅkramaṇa during daytime. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

सावित्री-व्रतम्

Tradition in South India (especially Tamil Nadu), where all women perform this nōnbu praying for their husband’s long life. This vratam was peformed by Savitri in the forest, following which she redeemed his life from Lord Yama.

Generally in orthodox Tamil families, the married women fast till the vrata time; and after tying the holy thread, they will eat nonbu adai and fast the rest of the day and eat milk and any fruit(preferably banana) in the night. The thread has to be tied till the next year’s festival. Till then, during bath, one applies turmeric powder to the rope.

पत्युर् दीर्घायुष्यं कामयन्त्यः सनैवेद्यं सुपूजितं व्रत-सूत्रं किञ्चन +उपोष्य पत्न्यः स्वकण्ठेषु बन्धयन्ति।

दोरं गृह्णामि सुभगे सहारिद्रं धराम्यहम्।
भर्तुरायुष्य-सिद्ध्यर्थं सुप्रीता भव सर्वदा॥

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

मीन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 12:20→18:15

Mīna-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. For ṣaḍaśīti-puṇyakāla like mīna-saṅkramaṇa, the 60 ghatikas succeeding the saṅkramaṇaform a puṇyakāla; in general, the ghatikas closer to the puṇyakāla are even more sacred.

मीनप्रवेशे ह्यम्लानां माल्यानामपि चोत्तमम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे
षडशीत्यामतीतायां षष्टिरुक्तास्तु नाडिकाः॥
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)

Details

  • References
    • Smriti Muktaphalam SVR p. 267
  • Edit config file
  • Tags: SunSankranti CommonFestivals

नवशेर-युद्धम् #२०१

Event occured on 1823-03-14 (gregorian).

On this day, raNajIt singh and his generals (including hari singh) defeated afghAn jihAdi-s and captured peshAvar valley. Azem Khan, after initial attacks, retreated and stayed on the other side of kAbul river - abandoning his ghAzi-s.

Context

Angered by his defeats, Azem Khan recaptured Peshawar in 1822, he made a call for jihad against the Sikhs; destroyed the Attock bridge and trapped Sikh garrisons west of the sindhu. Ranjit Singh had already reinforced his forces in Nowshera. Ranjit Singh personally came down and crossed the sindhu under fierce attacks.

Aftermath

The tribesman of Khattaks and Yousafzais suffered enormous casualties due to the Sikh artillery. Swiftly securing Nowshera, Ranjit Singh’s forces captured Peshawar and reached Jamrud itself.

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 06:20→18:15

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:18→18:15

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day form a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

शिवराजः कुतुब्शाहम् मिलति #३४७

Event occured on 1677-03-14 (gregorian). Julian date was converted to Gregorian in this reckoning.

On his karnataka campaign, shivAjI, with deft dimplomacy aided by Qutb shAh’s ministers madanna and akkanna enters bhAganagara and meets Qutb Shah. A dutch chronicler says: ‘Both then sat down at seats prepared for them and entered into conversation. While they were thus talking, the palace was surrounded by 6,000 (Maratha) cavalry, who approached so silently, that the buzzing of a fly could have been heard. I do not speak from hearsay, for I was an eyewitness.’ Thence he proceeded on his campaign, aided by Qutb Shahis. Another brAhmaNa named madanna pantalu was deputed by madanna to accompany shivAjI.

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
—स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays