2024-03-17

(चि॰)

फाल्गुनः-12-08 ,मिथुनम्-मृगशीर्षम्🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-04🌞🌌 , तपस्यः-12-28🌞🪐 , भानुः

  • Indian civil date: 1945-12-27, Islamic: 1445-09-07 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►21:53; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►16:46; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►20:39; उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — आयुष्मान्►17:02; सौभाग्यः►
  • २|🌛-🌞|करणम् — भद्रा►09:40; बवम्►21:53; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.65° → -16.30°), शुक्रः (20.58° → 20.34°), गुरुः (-47.35° → -46.55°), मङ्गलः (31.56° → 31.77°), शनिः (15.06° → 15.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:18-12:17🌞-18:16🌇
चन्द्रः ⬆11:56 ⬇01:11*
शनिः ⬇17:13 ⬆05:24*
गुरुः ⬆09:00 ⬇21:29
मङ्गलः ⬇16:06 ⬆04:30*
शुक्रः ⬇16:52 ⬆05:09*
बुधः ⬆07:10 ⬇19:20
राहुः ⬆07:24 ⬇19:34
केतुः ⬇07:24 ⬆19:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:48; साङ्गवः—09:17-10:47; मध्याह्नः—12:17-13:46; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:06; प्रातः-मु॰2—07:06-07:54; साङ्गवः-मु॰2—09:29-10:17; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:30; मध्यरात्रिः—23:04-01:29

  • राहुकालः—16:46-18:16; यमघण्टः—12:17-13:46; गुलिककालः—15:16-16:46

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, कपाली भूतण् भूतकी, कपाल्यधिकार-नन्दी

अनध्यायः

Observed on Śukla-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

कपाल्यधिकार-नन्दी

The Adhikara Nandi festival a special day within the larger Panguni Utsavam, the 10-day annual festival celebrated at the Sri Kapaleeshwarar Temple in Mylapore, Chennai. The festival celebrates the divine bull Nandi, the mount of Lord Shiva. [Image of Nandi, the mount of Lord Shiva] Adhigara translates to “Supreme Bull” or “King of Bulls,” highlighting Nandi’s importance as Shiva’s loyal companion and vahanam.

On the morning of the third day of the Panguni Utsavam, Lord Kapaleeshwarar, the presiding deity of the temple, is adorned in special ornaments and taken out in a procession mounted on a silver-plated Nandi. The procession winds through the “Mada” streets of Mylapore, accompanied by devotional music, chants, and enthusiastic devotees.

The sight of the majestic silver Nandi adorned with flowers and jewels, carrying Lord Kapaleeshwarar, is a mesmerising spectacle. Devotees throng the streets to witness the procession, shower blessings, and participate in the joyous celebrations. The procession culminates in the temple complex, where special rituals and pujas are performed for Lord Kapaleeshwarar and Nandi.

Details

कपाली भूतण् भूतकी

Details