2024-03-24

(चि॰)

फाल्गुनः-12-14 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-11🌞🌌 , मधुः-01-05🌞🪐 , भानुः

  • Indian civil date: 1946-01-04, Islamic: 1445-09-14 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►09:55; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►07:32; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — गण्डः►20:31; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►09:55; भद्रा►23:13; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-41.81° → -41.02°), शनिः (21.19° → 22.06°), मङ्गलः (33.06° → 33.27°), बुधः (-18.52° → -18.55°), शुक्रः (18.87° → 18.63°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:15🌞-18:16🌇
चन्द्रः ⬆17:42 ⬇06:03*
शनिः ⬇16:49 ⬆05:00*
गुरुः ⬆08:37 ⬇21:07
मङ्गलः ⬇16:01 ⬆04:21*
शुक्रः ⬇17:00 ⬆05:11*
बुधः ⬆07:15 ⬇19:32
राहुः ⬆06:55 ⬇19:05
केतुः ⬇06:55 ⬆19:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:44; साङ्गवः—09:14-10:44; मध्याह्नः—12:15-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:03-01:26

  • राहुकालः—16:46-18:16; यमघण्टः—12:15-13:45; गुलिककालः—15:15-16:46

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, अनध्यायः, कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्, पञ्च-पर्व-पूजा (पूर्णिमा), मन्वादिः-(रुद्र-सावर्णिः-[१२]), वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वेङ्कटाचले प्लवोत्सव-समापनम्, होलिका-पूर्णिमा

अनध्यायः

Observed on Śukla-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

Anadhyayana on account of manvādi. On the days of Ayana (solstices), Vishu (equinoxes), the day when Lord Vishnu goes to sleep (Shayana Ekadashi) or awakens (Utthana Ekadashi) as well as the Manvadi and Yugadi days, one is not supposed to perform Adhyayana.

नारदः—
अयने विषुवे चैव शयने बोधने हरेः।
अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु॥

Details

  • References
    • Smriti Muktaphalam SVR p. 155
  • Edit config file
  • Tags: Anadhyayana Days

होलिका-पूर्णिमा

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Pradōṣaḥ/paraviddha).

Details

कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्

Observed on Paurṇamāsī tithi of Mīnaḥ (sidereal solar) month (Chandrōdayaḥ/paraviddha).

Details

मन्वादिः-(रुद्र-सावर्णिः-[१२])

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
आश्वयुक्छुक्लनवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः।
कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत्।
आसु स्नानं जपो होमः पुण्यानन्त्याय कल्पते॥
या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः।
स्नात्वा भुक्त्वा च दत्त्वा च तदनन्तफलं लभेत्॥
मन्वाद्यासु युगाद्यासु प्रदत्तः सलिलाञ्जलिः।
सहस्रवार्षिकी तृप्तिं पितॄणामावहेत् पराम्॥
द्विसहस्राब्दिकी तृप्तिं कृतं श्राद्धं यथाविधि।
स्नानं दानं जपो होमः पुण्यानन्त्याय कल्पते॥

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वेङ्कटाचले प्लवोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

The Phalguna Paurnami festival is a grand five-day celebration held annually at the Swami Pushkarini. Each day of the festival features a different set of deities taken for a celestial ride on a beautifully decorated float in the temple tank.

  1. On the first day, Lord Rama, along with Sita and Lakshmana, are worshipped and taken for a ride on the float.
  2. The second day is dedicated to Lord Sri Krishna and Rukmini, who are also offered puja and taken on the float for a pleasure ride.

For the last three days, from Trayodashi to Paurnami:

  1. Sri Malayappa Swami, accompanied by Sridevi and Bhudevi, are taken out for a ride in the temple tank.
  2. The third day includes three rounds of the float, increasing to five rounds on the next day.
  3. On the final day, the utsava murtis (festival deities) are taken for a splendid ride on the float for seven rounds, attracting a large number of pilgrims. The beauty of the deities is further enhanced by the charm of the full moon, making this day particularly special and visually stunning.

Details