2024-04-02

(चि॰)

फाल्गुनः-12-23 ,धनुः-पूर्वाषाढा🌛🌌 , मीनः-रेवती-12-20🌞🌌 , मधुः-01-14🌞🪐 , मङ्गलः

  • Indian civil date: 1946-01-13, Islamic: 1445-09-23 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►20:09; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►22:47; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — परिघः►18:32; शिवः►
  • २|🌛-🌞|करणम् — बालवम्►08:44; कौलवम्►20:09; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-34.81° → -34.04°), मङ्गलः (34.96° → 35.16°), बुधः (-14.45° → -13.40°), शुक्रः (16.65° → 16.40°), शनिः (29.05° → 29.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:12🌞-18:17🌇
चन्द्रः ⬇12:06 ⬆01:19*
शनिः ⬇16:18 ⬆04:28*
गुरुः ⬆08:09 ⬇20:40
मङ्गलः ⬇15:55 ⬆04:10*
शुक्रः ⬇17:10 ⬆05:12*
बुधः ⬆06:56 ⬇19:14
राहुः ⬆06:18 ⬇18:28
केतुः ⬇06:18 ⬆18:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:38; साङ्गवः—09:10-10:41; मध्याह्नः—12:12-13:43; अपराह्णः—15:14-16:46; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:56; प्रातः-मु॰2—06:56-07:45; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:20; मध्यरात्रिः—23:01-01:23

  • राहुकालः—15:14-16:46; यमघण्टः—09:10-10:41; गुलिककालः—12:12-13:43

  • शूलम्—उदीची (►10:59); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, नादिरशाहेन देहल्यां लोकहत्या #२८५, फाल्गुन-अष्टका-श्राद्धम्

अनध्यायः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

नादिरशाहेन देहल्यां लोकहत्या #२८५

Event occured on 1739-04-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

9 AM: It was the morning of Holi. A massacre, horrific beyond any description, breaks out on the streets of Delhi (started by nAdir shAh). When it ended several hours later, tens of thousands of corpses lay on the streets. Estimates range from 30000-80000.

Context

The city administrator attempted to fix prices at a lower level and Afsharid troops were sent to the market at Paharganj, Delhi to enforce them. However, the local merchants refused to accept the lower prices and this resulted in violence during which some Afsharid troops were assaulted and killed. When a rumour spread that Nader had been assassinated by a female guard at the Red Fort, some Indians attacked and killed 3,000 Afsharid troops during the riots that broke out on the night of 21 March. (Source: Wikipedia)

Events

On the morning of 22 March, the Shah rode out in full armour and took a seat at the Sunehri Masjid of Roshan-ud-dowla near the Kotwali Chabutra in the middle of Chandni Chowk. He then, to the accompaniment of the rolling of drums and the blaring of trumpets, unsheathed his great battle sword in a grand flourish to the great and loud acclaim and wild cheers of the Afsharid troops present. This was the signal to start the onslaught and carnage. Almost immediately, the fully armed Afsharid army of occupation turned their swords and guns on to the unarmed and defenceless civilians in the city. The Afsharid soldiers were given full licence to do as they pleased and promised a share of the wealth as the city was plundered. (Source: Wikipedia)

Aftermath

Areas of Delhi such as Chandni Chowk and Dariba Kalan, Fatehpuri, Faiz Bazar, Hauz Kazi, Johri Bazar and the Lahori, Ajmeri and Kabuli gates, all of which were densely populated by both Hindus and Muslims, were soon covered with corpses. People resorted to killing their women, children and themselves rather than submit to the Afsharid soldiers. Some 10,000 women and children were taken slaves, according to a representative of the Dutch East India Company in Delhi.

Finally, after many hours of desperate pleading by the Mughals for mercy, Nader Shah relented and signalled a halt to the bloodshed by sheathing his battle sword once again. Bodies of the victims were simply buried in mass burial pits or cremated in grand funeral pyres.

Plunder

The city was sacked for several days. An enormous fine of 20 million rupees was levied on the people of Delhi. Muhammad Shah handed over the keys to the royal treasury, and lost the Peacock Throne, Koh-i-Noor and Darya-i-Noor diamonds to Nader Shah. Nader’s army took roughly 120 billion US dollars in purchasing power today from Delhi back to Persia. It took 20,000 mules and 20,000 camels to carry off the treasure. On Nader’s return to Iran, Sikhs fell upon his army and seized a large amount of booty and freed the slaves in captivity and Nader’s army could not pursue them successfully as they were oppressed by the terrible heat of May, and being overloaded with booty. But, still the plunder seized from Delhi was so much that Nader stopped taxation in Persia for a period of three years following his return.

Nader Shah was assassinated in 1747.

Details

फाल्गुन-अष्टका-श्राद्धम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च॥२०॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा॥२१॥
माघे च सितसप्तम्यां मघाराकासमागमे।
राकया चानुमत्या च मासर्क्षाणि युतान्यपि॥२२॥
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः।
तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगूयुक्॥२३॥
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays