2024-04-03

(चि॰)

फाल्गुनः-12-24 ,मकरः-उत्तराषाढा🌛🌌 , मीनः-रेवती-12-21🌞🌌 , मधुः-01-15🌞🪐 , बुधः

  • Indian civil date: 1946-01-14, Islamic: 1445-09-24 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►18:29; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►21:46; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शिवः►16:07; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:24; गरजा►18:29; वणिजा►29:26!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.40° → -12.23°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (16.40° → 16.15°), गुरुः (-34.04° → -33.27°), मङ्गलः (35.16° → 35.37°), शनिः (29.92° → 30.80°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:12🌞-18:17🌇
चन्द्रः ⬇13:05 ⬆02:12*
शनिः ⬇16:14 ⬆04:24*
गुरुः ⬆08:06 ⬇20:37
मङ्गलः ⬇15:54 ⬆04:09*
शुक्रः ⬇17:11 ⬆05:12*
बुधः ⬆06:52 ⬇19:09
राहुः ⬆06:14 ⬇18:24
केतुः ⬇06:14 ⬆18:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:38; साङ्गवः—09:09-10:40; मध्याह्नः—12:12-13:43; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:55; प्रातः-मु॰2—06:55-07:44; साङ्गवः-मु॰2—09:21-10:10; पूर्वाह्णः-मु॰2—11:47-12:36; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:19; मध्यरात्रिः—23:00-01:22

  • राहुकालः—12:12-13:43; यमघण्टः—07:38-09:09; गुलिककालः—10:40-12:12

  • शूलम्—उदीची (►12:36); परिहारः–क्षीरम्

उत्सवाः

  • फाल्गुन-अन्वष्टका-श्राद्धम्

फाल्गुन-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays