2024-04-05

(चि॰)

फाल्गुनः-12-26 ,मकरः-श्रविष्ठा🌛🌌 , मीनः-रेवती-12-23🌞🌌 , मधुः-01-17🌞🪐 , शुक्रः

  • Indian civil date: 1946-01-16, Islamic: 1445-09-26 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►13:29; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►18:05; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — साध्यः►09:53; शुभः►
  • २|🌛-🌞|करणम् — बालवम्►13:29; कौलवम्►23:56; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.96° → -9.58°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (31.67° → 32.55°), शुक्रः (15.90° → 15.65°), गुरुः (-32.50° → -31.74°), मङ्गलः (35.58° → 35.78°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:11🌞-18:17🌇
चन्द्रः ⬇15:05 ⬆03:52*
शनिः ⬇16:07 ⬆04:17*
गुरुः ⬆07:59 ⬇20:31
मङ्गलः ⬇15:52 ⬆04:06*
शुक्रः ⬇17:13 ⬆05:13*
बुधः ⬆06:42 ⬇18:59
राहुः ⬆06:06 ⬇18:15
केतुः ⬇06:06 ⬆18:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:37; साङ्गवः—09:08-10:40; मध्याह्नः—12:11-13:43; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:43; साङ्गवः-मु॰2—09:20-10:09; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:18; मध्यरात्रिः—23:00-01:22

  • राहुकालः—10:40-12:11; यमघण्टः—15:14-16:45; गुलिककालः—07:37-09:08

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्

उत्सवाः

  • सर्व-पापमोचनी-एकादशी

सर्व-पापमोचनी-एकादशी

The Krishna-paksha Ekadashi of phālguna month is known as pāpamōchanī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details