2024-04-20

(चि॰)

चैत्रः-01-12 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मेषः-अश्विनी-01-07🌞🌌 , माधवः-02-01🌞🪐 , शनिः

  • Indian civil date: 1946-01-31, Islamic: 1445-10-11 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►22:42; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►14:03; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ध्रुवः►26:44!; व्याघातः►
  • २|🌛-🌞|करणम् — बवम्►09:23; बालवम्►22:42; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-21.16° → -20.41°), बुधः (13.19° → 14.57°), शनिः (44.81° → 45.69°), शुक्रः (12.09° → 11.83°), मङ्गलः (38.64° → 38.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:07🌞-18:18🌇
चन्द्रः ⬆15:39 ⬇04:03*
शनिः ⬇15:14 ⬆03:23*
गुरुः ⬆07:13 ⬇19:46
मङ्गलः ⬇15:41 ⬆03:46*
शुक्रः ⬇17:29 ⬆05:15*
बुधः ⬇17:21 ⬆05:06*
राहुः ⬇17:13 ⬆05:00*
केतुः ⬆17:13 ⬇05:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:29; साङ्गवः—09:02-10:35; मध्याह्नः—12:07-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:18-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:35; साङ्गवः-मु॰2—09:14-10:04; पूर्वाह्णः-मु॰2—11:43-12:32; अपराह्णः-मु॰2—14:11-15:00; सायाह्नः-मु॰2—16:39-17:29; सायाह्नः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:10; मध्यरात्रिः—22:57-01:17

  • राहुकालः—09:02-10:35; यमघण्टः—13:40-15:13; गुलिककालः—05:56-07:29

  • शूलम्—प्राची (►09:14); परिहारः–दधि

उत्सवाः

  • अनध्यायः, तुलसी-जननं-क्षीरसागरतः, त्रिपुष्कर-योगः, दमनकारोपण-द्वादशी, भ्रातृप्राप्ति-व्रत-आरम्भः, विष्णु-दमनकोत्सवः

अनध्यायः

  • 05:56→18:18

Anadhyayana during the day, since saṅkramaṇa happened during night time yesterday. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

भ्रातृप्राप्ति-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

दमनकारोपण-द्वादशी

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden. Involves planting Damanaka trees.

Details

त्रिपुष्कर-योगः

  • 14:03→22:42

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

तुलसी-जननं-क्षीरसागरतः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

विष्णु-दमनकोत्सवः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform pūjā to viṣṇus using damanaka (dhavana) flowers.

चैत्रे मासि तथा विष्णोः कार्यो दमनकोत्सवः।
वैष्णवैर्विष्णुभक्त्या च जनतानन्दवर्धनः॥
देवानन्दसमुद्भूता दिव्या दमनमञ्जरी।
निवेद्या विष्णवे भक्त्या सर्वपुण्यफलेप्सुभिः॥

Details