2024-04-25

(चि॰)

चैत्रः-01-16 ,तुला-विशाखा🌛🌌 , मेषः-अश्विनी-01-12🌞🌌 , माधवः-02-06🌞🪐 , गुरुः

  • Indian civil date: 1946-02-05, Islamic: 1445-10-16 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►06:46; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — विशाखा►26:22!; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — व्यतीपातः►28:50!; वरीयान्►
  • २|🌛-🌞|करणम् — कौलवम्►06:46; तैतिलम्►19:19; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (49.20° → 50.08°), बुधः (19.30° → 20.28°), शुक्रः (10.80° → 10.54°), गुरुः (-17.43° → -16.69°), मङ्गलः (39.64° → 39.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:54-12:06🌞-18:19🌇
चन्द्रः ⬇06:37 ⬆19:37
शनिः ⬇14:57 ⬆03:05*
गुरुः ⬆06:58 ⬇19:32
मङ्गलः ⬇15:36 ⬆03:39*
शुक्रः ⬇17:35 ⬆05:16*
बुधः ⬇16:57 ⬆04:44*
राहुः ⬇16:52 ⬆04:39*
केतुः ⬆16:52 ⬇04:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:54-07:27; साङ्गवः—09:00-10:33; मध्याह्नः—12:06-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:19-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:54-06:43; प्रातः-मु॰2—06:43-07:33; साङ्गवः-मु॰2—09:13-10:02; पूर्वाह्णः-मु॰2—11:42-12:31; अपराह्णः-मु॰2—14:11-15:00; सायाह्नः-मु॰2—16:40-17:29; सायाह्नः-मु॰3—17:29-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:21-05:07; मध्यरात्रिः—22:57-01:16

  • राहुकालः—13:40-15:13; यमघण्टः—05:54-07:27; गुलिककालः—09:00-10:33

  • शूलम्—दक्षिणा (►14:11); परिहारः–तैलम्

उत्सवाः

  • विदुराश्वत्थ-हत्या #८६, व्यतीपात-श्राद्धम्

विदुराश्वत्थ-हत्या #८६

Event occured on 1938-04-25 (gregorian).

British police shot and killed peaceful protestors intending host the tricolour at vidurAshvattha near GauribidanUr.

Events

Inspired by the Shivapura satyagraha, on April 25, 1938, a group of Indian National Congress leaders and villagers from neighbouring Hindupur and Gauribidanur decided to take out a similar procession at Vidurashwatha. The local jatre was also underway at the time, and had drawn thousands of people. The group planned to hoist the flag among the trees behind the temple. Officials caught wind of the planned dhwaja satyagraha and imposed prohibitory orders in the area. Yet, hundreds waited under the shade of trees in the sun to hoist the flag.

An hour later, a police battalion arrived. From 1.30 pm to 5.30 pm, they fired 96 rounds of bullets. Official British figures say around 10 people were killed. “However, the death of 32 villagers has been documented, including Gowramma, a nine-month pregnant woman,” said C Nagaratna, former school principal and member of the Swatantrya Smaraka Abhivrudhi Samiti, which maintains the museum. Eyewitness accounts estimate that over 100 people were killed that day, she said.

  • Deccan Herald

Aftermath

Several of the bodies were retrieved during the night. Victims were undercounted the next day. A memorial was built at the site in 2009, with names of martyrs engraved on a plaque.

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

अयने विषुवे चैव व्यतीपाते च दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।
शतघ्नं तस्य सङ्क्रान्तौ शतघ्नं विषुवे तथा॥
युगादौ तच्छतगुणमयने तच्छताहृतम्।
सोमग्रहे तच्छतघ्नं तच्छतघ्नं रविग्रहे॥
असङ्ख्येयं व्यतीपाते दानं वेदविदो विदुः।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays