2024-04-28

(चि॰)

चैत्रः-01-19 ,धनुः-मूला🌛🌌 , मेषः-अपभरणी-01-15🌞🌌 , माधवः-02-09🌞🪐 , भानुः

  • Indian civil date: 1946-02-08, Islamic: 1445-10-19 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►08:22; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मूला►28:47!; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शिवः►26:03!; सिद्धः►
  • २|🌛-🌞|करणम् — बालवम्►08:22; कौलवम्►20:13; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (40.24° → 40.44°), गुरुः (-15.21° → -14.47°), बुधः (21.98° → 22.71°), शनिः (51.84° → 52.72°), शुक्रः (10.02° → 9.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:52-12:06🌞-18:20🌇
चन्द्रः ⬇09:05 ⬆22:20
शनिः ⬇14:46 ⬆02:54*
गुरुः ⬆06:49 ⬇19:23
मङ्गलः ⬇15:34 ⬆03:35*
शुक्रः ⬇17:38 ⬆05:17*
बुधः ⬇16:47 ⬆04:33*
राहुः ⬇16:40 ⬆04:27*
केतुः ⬆16:40 ⬇04:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:52-07:26; साङ्गवः—08:59-10:33; मध्याह्नः—12:06-13:39; अपराह्णः—15:13-16:46; सायाह्नः—18:20-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:52-06:42; प्रातः-मु॰2—06:42-07:32; साङ्गवः-मु॰2—09:12-10:01; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:10-15:00; सायाह्नः-मु॰2—16:40-17:30; सायाह्नः-मु॰3—17:30-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:20-05:06; मध्यरात्रिः—22:56-01:15

  • राहुकालः—16:46-18:20; यमघण्टः—12:06-13:39; गुलिककालः—15:13-16:46

  • शूलम्—प्रतीची (►10:51); परिहारः–गुडम्

उत्सवाः

  • वराह-जयन्ती

वराह-जयन्ती

Observed on Kr̥ṣṇa-Pañcamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः।
यद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते॥३-१३-३५॥
—श्रीमद्भागवते महापुराणे तृतीयेस्कन्धे त्रयोदशेऽध्याये

चैत्रकृष्णे तु पञ्चम्यां जज्ञे नारायणः स्वयम्।
भुवं वराहरूपेण शृङ्गाभ्यामुदधेर्जलात्॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram