2024-05-04

(चि॰)

चैत्रः-01-26 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मेषः-अपभरणी-01-21🌞🌌 , माधवः-02-15🌞🪐 , शनिः

  • Indian civil date: 1946-02-14, Islamic: 1445-10-25 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►20:39; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►22:06; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — माहेन्द्रः►11:01; वैधृतिः►
  • २|🌛-🌞|करणम् — बवम्►10:03; बालवम्►20:39; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-10.79° → -10.06°), शुक्रः (8.45° → 8.19°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (57.14° → 58.03°), बुधः (25.25° → 25.56°), मङ्गलः (41.45° → 41.65°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:50-12:05🌞-18:21🌇
चन्द्रः ⬇14:50 ⬆03:18*
शनिः ⬇14:25 ⬆02:32*
गुरुः ⬆06:30 ⬇19:05
मङ्गलः ⬇15:29 ⬆03:26*
शुक्रः ⬇17:45 ⬆05:20*
बुधः ⬇16:35 ⬆04:20*
राहुः ⬇16:15 ⬆04:02*
केतुः ⬆16:15 ⬇04:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:24; साङ्गवः—08:58-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:40; प्रातः-मु॰2—06:40-07:30; साङ्गवः-मु॰2—09:10-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:00; सायाह्नः-मु॰2—16:41-17:31; सायाह्नः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:04; मध्यरात्रिः—22:56-01:14

  • राहुकालः—08:58-10:31; यमघण्टः—13:39-15:13; गुलिककालः—05:50-07:24

  • शूलम्—प्राची (►09:10); परिहारः–दधि

उत्सवाः

  • अग्निनक्षत्र-आरम्भः, त्रिपुष्कर-योगः, वल्लभाचार्य-जयन्ती #५४६, वैधृति-श्राद्धम्, सर्व-वरूथिनी-एकादशी

अग्निनक्षत्र-आरम्भः

  • 09:29→

The start of the period agninakṣatram, the transit of the Sun through kr̥ttikā asterism.

Details

सर्व-वरूथिनी-एकादशी

The Krishna-paksha Ekadashi of chaitra month is known as varūthinī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

त्रिपुष्कर-योगः

  • 20:39→22:06

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
—स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays

वल्लभाचार्य-जयन्ती #५४६

Observed on Kr̥ṣṇa-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4580 (Kali era).

Details