2024-05-05

(चि॰)

चैत्रः-01-27 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मेषः-अपभरणी-01-22🌞🌌 , माधवः-02-16🌞🪐 , भानुः

  • Indian civil date: 1946-02-15, Islamic: 1445-10-26 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:42; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►19:56; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वैधृतिः►07:34; विष्कम्भः►28:01!; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवम्►07:11; तैतिलम्►17:42; गरजा►28:11!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-10.06° → -9.32°), शुक्रः (8.19° → 7.93°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.56° → 25.80°), मङ्गलः (41.65° → 41.85°), शनिः (58.03° → 58.91°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:49-12:05🌞-18:21🌇
चन्द्रः ⬇15:47 ⬆04:04*
शनिः ⬇14:21 ⬆02:29*
गुरुः ⬆06:27 ⬇19:03
मङ्गलः ⬇15:28 ⬆03:25*
शुक्रः ⬇17:47 ⬆05:20*
बुधः ⬇16:33 ⬆04:18*
राहुः ⬇16:11 ⬆03:58*
केतुः ⬆16:11 ⬇03:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:49-07:23; साङ्गवः—08:57-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:49-06:40; प्रातः-मु॰2—06:40-07:30; साङ्गवः-मु॰2—09:10-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:00; सायाह्नः-मु॰2—16:41-17:31; सायाह्नः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:04; मध्यरात्रिः—22:56-01:14

  • राहुकालः—16:47-18:21; यमघण्टः—12:05-13:39; गुलिककालः—15:13-16:47

  • शूलम्—प्रतीची (►10:50); परिहारः–गुडम्

उत्सवाः

  • जोध-पुर-मन्दिरावशेष-हरणम् #३४५, देवी-पर्व-१, प्रदोष-व्रतम्, वासायि-युद्ध-समाप्तिः #२८५

देवी-पर्व-१

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Caitraḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

जोध-पुर-मन्दिरावशेष-हरणम् #३४५

Event occured on 1679-05-05 (gregorian). Julian date was converted to Gregorian in this reckoning.

Khan-i-Jahan Bahadur returned from Jodhpur after demolishing its temples, and bringing with himself several cart-loads of idols. The Emperor ordered that the idols, which were mostly of gold, silver, brass, copper or stone and adorned with jewels, should be cast in the quadrangle of the Court and under the steps of the Jama Mosque for being trodden upon.

Details

प्रदोष-व्रतम्

  • 18:21→19:47

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details

वासायि-युद्ध-समाप्तिः #२८५

Event occured on 1739-05-05 (gregorian).

Chimaji Appa ground down the Portuguese, systematically mined, blasted and won vasAi/ bessein (long suffering Christian inquisition barbarisms).

Impact

This ended the Portuguese “Generalship of the North”. The resulting treaty ensured that Gentoos (Hindus) inhabiting Goa etc. could again freely practice their religion. The English (having failed to aid Portuguese) hastily sent envoys to draw up friendship treaties with marATha-s. This victory came at a heavy cost (22k soldiers dead) and after a determined campaign of 2 years.

Events

“On the 3rd, the tower of San Sebastian was demolished by a Maratha mine. Eight hundred Portuguese soldiers had been killed and their powerful bastions of San Sebastian and Remedios lay demolished. The white flag was hoisted on the fort and on the 5th of May 1739, the garrison surrendered. Ten days later, they were allowed to march out of Vasai into boats which would take them to Goa.” - AG’s book.

“On the 23rd of May 1739 (seemingly an auspicious day - pUrNimA as per Gregorian?), the Portuguese flag which had flown atop Vasai or Bacaim as the Portuguese called it, was pulled down and the zari parka unfurled in it’s place. A bell from the church on the fort was taken and re installed as a temple bell at Bhimashankar! Other bells were sent to other temples.”

Details