2024-05-06

(चि॰)

चैत्रः-01-28 ,मीनः-रेवती🌛🌌 , मेषः-अपभरणी-01-23🌞🌌 , माधवः-02-17🌞🪐 , सोमः

  • Indian civil date: 1946-02-16, Islamic: 1445-10-27 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►14:40; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रेवती►17:42; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — प्रीतिः►24:26!; आयुष्मान्►
  • २|🌛-🌞|करणम् — वणिजा►14:40; भद्रा►25:10!; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (-9.32° → -8.59°), शुक्रः (7.93° → 7.66°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (41.85° → 42.05°), शनिः (58.91° → 59.80°), बुधः (25.80° → 25.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:49-12:05🌞-18:21🌇
चन्द्रः ⬇16:45 ⬆04:52*
शनिः ⬇14:17 ⬆02:25*
गुरुः ⬆06:24 ⬇19:00
मङ्गलः ⬇15:27 ⬆03:23*
शुक्रः ⬇17:48 ⬆05:21*
बुधः ⬇16:33 ⬆04:17*
राहुः ⬇16:07 ⬆03:54*
केतुः ⬆16:07 ⬇03:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:49-07:23; साङ्गवः—08:57-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:49-06:39; प्रातः-मु॰2—06:39-07:29; साङ्गवः-मु॰2—09:10-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:01; सायाह्नः-मु॰2—16:41-17:31; सायाह्नः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:03; मध्यरात्रिः—22:56-01:14

  • राहुकालः—07:23-08:57; यमघण्टः—10:31-12:05; गुलिककालः—13:39-15:13

  • शूलम्—प्राची (►09:10); परिहारः–दधि

उत्सवाः

  • अनध्यायः, पञ्च-पर्व-पूजा (चतुर्दशी), मत्स्य-जयन्ती, मासशिवरात्रिः, रमण-महर्षि-आराधना #७४

अनध्यायः

  • 18:21→05:49

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

मत्स्य-जयन्ती

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Matsyavataram happened on this day. On this sacred day, upavāsa etc. gives anantapuṇyam.

सत्यव्रतोपदेशाय जिह्ममीनस्वरूपधृक्।
प्रलयाब्धिकृतावास गृहाणार्घ्यं नमोऽस्तु ते॥

प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः
श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा
दितिजमकथयद्यो ब्रह्म सत्यव्रतानां
तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि॥६१॥
—श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे चतुर्विंशोऽध्यायः

चैत्रे मास्यसिते पक्षे त्रयोदश्यां तिथौ विभुः।
उदभून्मत्स्यरूपेण रक्षार्थमवनेर्हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

रमण-महर्षि-आराधना #७४

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Mēṣaḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5052 (Kali era).

Details