2024-05-07

(चि॰)

चैत्रः-01-29 ,मेषः-अश्विनी🌛🌌 , मेषः-अपभरणी-01-24🌞🌌 , माधवः-02-18🌞🪐 , मङ्गलः

  • Indian civil date: 1946-02-17, Islamic: 1445-10-28 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►11:41; अमावास्या►
  • 🌌🌛नक्षत्रम् — अश्विनी►15:31; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — आयुष्मान्►20:56; सौभाग्यः►
  • २|🌛-🌞|करणम् — शकुनिः►11:41; चतुष्पात्►22:14; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.66° → 7.40°), गुरुः (-8.59° → -7.86°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.98° → 26.10°), मङ्गलः (42.05° → 42.25°), शनिः (59.80° → 60.69°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:49-12:05🌞-18:21🌇
चन्द्रः ⬇17:45 ⬆05:42*
शनिः ⬇14:14 ⬆02:21*
गुरुः ⬆06:21 ⬇18:57
मङ्गलः ⬇15:27 ⬆03:22*
शुक्रः ⬇17:49 ⬆05:21*
बुधः ⬇16:32 ⬆04:16*
राहुः ⬇16:03 ⬆03:50*
केतुः ⬆16:03 ⬇03:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:49-07:23; साङ्गवः—08:57-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:49-06:39; प्रातः-मु॰2—06:39-07:29; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:01; सायाह्नः-मु॰2—16:41-17:31; सायाह्नः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:03; मध्यरात्रिः—22:56-01:14

  • राहुकालः—15:13-16:47; यमघण्टः—08:57-10:31; गुलिककालः—12:05-13:39

  • शूलम्—उदीची (►10:50); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, अल्लूरि-रामराज-हत्या #१००, काञ्ची ४७ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ३ आराधना #८५९, कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यम-तर्पणम्, गङ्गा-स्नानम्, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिशाचमोचनम्, भौमाश्विनी-योगः, सर्व-चैत्र-अमावास्या (अलभ्यम्–पुष्कला)

अल्लूरि-रामराज-हत्या #१००

Event occured on 1924-05-07 (gregorian).

On May 7, 1924, a cowherd sitting at a farm near Koiyur informed the police about the fighter’s whereabouts. Then, Ramaraju was surrounded by the police, caught and tied to a tree near Major Goodall. Ramaraju was shot dead without any trial. Even as bullets were raining on him, Ramaraju chanted Vande Mataram. On May 8, Alluri’s body was cremated and a memorial was built in Krishnadevipeta.

Context

27 year old Alluri Sitarama Raju was a young hindu sannyAsI who gained popularity amongst the Andhra tribals, and motivated their struggle against their social ills, Christian missionaries and the British.

Aftermath

The revolutionary struggle of Agency hero started on 22 August 1922 and ended in the first week of July 1924. The great warrior died at the age of 27. National newspapers hailed Alluri as Shivaji, Rana Pratap, and Lenin. Gandhiji, who led the non-violent movement, also glorified Alluri as a hero in Young India magazine in 1926. Azad Hind Fauz founder Subhash Chandra Bose also praised Alluri and said Indians cannot forget such great heroes.

Details

अनध्यायः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

भौमाश्विनी-योगः

  • →15:31

When Ashwini nakshatra falls on a Tuesday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join. Do upāsanā of Lakshmi Narasimha.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

गङ्गा-स्नानम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

On the Krishna Chaturdashi of Chaitra month, whoever performs snāna in a Shiva Sannidhi, or especially in Ganga, they do not atttain prētatvam.

चैत्रकृष्णचतुर्दश्यां यः स्नायाच्छिवसन्निधौ।
न प्रेतत्वमवाप्नोति गङ्गायां च विशेषतः॥

Details

काञ्ची ४७ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ३ आराधना #८५९

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4267 (Kali era).

Śrīkaṇṭha, son of Śukadevaśharma on the banks of the river Kunḍī (Kunṭī) was a drāviḍa (a southerner), eloquent, wellversed in scriptures and courageous; having received the initiation into asceticism from the compassionate preceptor Bodhendra with the name Śrī Chandracūḍa, He held the responsibilities of preceptorship on earth by remaining in Kāṅci Maṭha. This preceptor surrounded by eminent scholarpoets Maṅka, Śrī Jayadeva, Kṛṣṇa, Suhala, carrying out digvijaya throughout the earth defeated in debate the exponent of Jainism Hemācārya, whose presence embellished the assembly of King Vidyālola Kumārapāla. This preceptor Śrī Chandracūḍa meditating on the mystic syllable that dispels grief/removes misery, adorning the seat (of preceptor) for sixty-eight years, became Videha by giving up the wondrous physical body on the New moon day in Caitra month of the year Pārthiva in the Kali era 4267. This renowned preceptor followed Śrī Jayadeva, Kṛṣṇamiśra, Suhala and others, adored by King Jayasimha and Kumārapāla, destroyed the arrogance of the Jaina exponent Hemācārya and attained the final beatitude at Aruṇācala.

श्रीकण्ठः शुकदेवशर्मतनयः कुण्डीनदीकूलभूर्-
वाग्मी वाङ्मयतत्त्वसङ्ग्रहपटुर्धृष्टो वटुर्द्राविडः।
बोधेन्द्रार्यकृपागृहीतनियमः श्रीचन्द्रचूडाख्यया
तिष्ठन् काञ्चिमठे बभार स धुराम् आचार्यकीं भूतले॥९१॥
मङ्खश्रीजयदेवकृष्णसुहलप्रष्ठैर्महिष्ठैर्वृतो
विद्वद्भिः परितः क्षितिं विरचयन् यात्रां विजैत्रां व्रती।
विद्यालोलकुमारपालनृपतेः संसत्समुत्तंसितं
हेमाचार्यमपि व्यपाकृत गिरा वागष्टकव्याकृतम्॥९२॥
ध्यायंस्तारकम् आर्तिहारकम् असौ श्रीचन्द्रचूडाश्रमी
ज्वाला-भावविकार-दृग्-जलधिभिः (४२६७) काले कलौ कालिते।
आस्थायासनम् अष्टषष्टिशरदः श्रीपार्थिवे पार्थिवं
चैत्रे चित्रम् अपर्वपर्वणि जहद्देहं विदेहोऽभवत्॥९३॥
—पुण्यश्लोकमञ्जरी

Details

कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यम-तर्पणम्

kr̥ṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharmaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पिशाचमोचनम्

If a kr̥ṣṇāṅgāraka-chaturdaśī occurs in chaitramāsa, performing a snāna in gaṅgā relieves one from piZāchatvam.

चैत्र-कृष्ण-चतुर्दश्यामङ्गारकदिनं यदि।
पिशाचत्वं पुनर्न स्याद्गङ्गायां स्नानभोजनात्॥

Details

  • References
    • Smriti Kaustubham p.108
  • Edit config file
  • Tags: RareDays Combinations

सर्व-चैत्र-अमावास्या (अलभ्यम्–पुष्कला)

amāvāsyā of the chaitra month. On this day, who gives a pot filled with pānakam, he has indeed performed a hundred gayāśrāddham! He also gets the benefit of performing ṣaṇṇavatiśrāddham!

यो दद्याच्चैत्रदर्शे तु कुम्भं पूर्णं तु पानकैः।
गयाश्राद्धशतं तेन कृतमेव न संशयः॥५२॥
कस्तूरी कर्पुरोपेतं मल्लिकोशीरसंयुतम्।
कलशं पानकैः पूर्णं चैत्रदर्शे तु मानवः।
दद्यात्पितॄन्समुद्दिश्य स षण्णवतिदो भवेत्॥५३॥
– स्कन्दपुराणे द्वितीये वैष्णवखण्डे वैशाखमाहात्म्ये तृतीये अध्याये

Details

It is said in the Smrtis, that if Amavasya falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details