2024-05-15

(चि॰)

वैशाखः-02-08 ,कर्कटः-आश्रेषा🌛🌌 , वृषभः-कृत्तिका-02-02🌞🌌 , माधवः-02-26🌞🪐 , बुधः

  • Indian civil date: 1946-02-25, Islamic: 1445-11-07 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►15:23; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वृद्धिः►07:38; ध्रुवः►
  • २|🌛-🌞|करणम् — भद्रा►17:17; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-2.74° → -2.01°), शुक्रः (5.55° → 5.28°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.53° → 25.26°), शनिः (66.93° → 67.82°), मङ्गलः (43.65° → 43.86°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:46-12:05🌞-18:23🌇
चन्द्रः ⬆12:01 ⬇00:48*
शनिः ⬇13:45 ⬆01:52*
गुरुः ⬆05:57 ⬇18:34
मङ्गलः ⬇15:20 ⬆03:11*
शुक्रः ⬇18:00 ⬆05:26*
बुधः ⬇16:35 ⬆04:14*
राहुः ⬇15:29 ⬆03:17*
केतुः ⬆15:29 ⬇03:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:21; साङ्गवः—08:56-10:30; मध्याह्नः—12:05-13:39; अपराह्णः—15:14-16:49; सायाह्नः—18:23-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:27; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:42-17:33; सायाह्नः-मु॰3—17:33-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:01; मध्यरात्रिः—22:56-01:13

  • राहुकालः—12:05-13:39; यमघण्टः—07:21-08:56; गुलिककालः—10:30-12:05

  • शूलम्—उदीची (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४६१, बुधाष्टमी

अनध्यायः

Observed on Śukla-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४६१

Observed on Śukla-Aṣṭamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3665 (Kali era).

Śoṇagiri, son of Prabhākaraśarma, who lived on the banks of river Pinākinī, became Jagadguru Prajñāghana and attained blissful state on the night of the eighth day of the bright fortnight of the month of Vaiśāka in the year Subhānu/Svabhānu.

प्रभाकरस्यात्मभवः पिनाकिनीतटीभवः शोणगिरिर्जगद्गुरुः।
स्वभानुवैशाखसिताष्टमीनिशि प्रज्ञाघनः प्राप परं पदं मुदा॥५५॥
—पुण्यश्लोकमञ्जरी

Details